SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग ला सुयक्खंधो सुत्तं १० समाहिअञ्झयणं ॥२२९॥ पूर्वापरसमीक्ष्न्यभाषी, आहाकम्मभोगी, स्वजनादिषु प्रेधी विनीता यस्य स भवति विनीतग्रेधी । हिंसया अन्विता [हिंसान्विता]। कथ्यत इति कथा । कथं हिंसान्विता?, तस्मादनीत पिबत खादत मोदत हनत निहनत छिन्दत प्रहरत पचतेति ॥ १०॥ ४८२. आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणवेक्खमाणे, चेचा य सोयं अणवेक्खमाणे ॥११॥ ४८२. आहाकडं वा न निकामएजा० [वृत्तम् ] । आहाकडं औद्देशिकमित्यर्थः । ण अधिकामेजा। ये चैनं कामयन्ति न तैः पार्श्वस्थादिभिरागमण-गमादि तत्प्रशंसादि संस्तवं च कुर्यात् । किञ्च एवं समाधियुक्तः धुणे रालं अणवेक्खमाणे, उरालं णाम औदारिकशरीरं तत् तपसा धुनीहि, धुननं कृशीकरणमित्यर्थः । तस्मिंश्च धूयमाने कर्मापि धूयते । अनपेक्षमाण इति नाहं दुर्बल इति कृत्वा तपो न कर्त्तव्यम् , दुर्बलो वा भविष्यामीति, याचितोपस्करमिव व्यापारयेदिति, तनिर्विशेषा अनपेक्षमाणः । चेच्चा य असमाधि श्रवतीति श्रोतः, तद्धि गृह-कलत्र-धनादि, प्राणातिपातादीनि वा श्रोतांसि, तानि अनपेक्षमाणः धुनीहीति वर्त्तते, श्रोतांस्यप्यनपेक्षमाणः, स एव तेषु असजमान इत्यर्थः ।। ११॥ किं न्वपेक्षेत प्रार्थयेत वा ? X ॥२२९॥ १अहाकडं पु २॥ २ मतेजा खं २॥ ३ अणुवेहमाणे खं० १ वृ० दी.॥ ४शाण सोय सं १ ख २ पु १ पु २ वृ० दी०॥ ५ अणुपेहमाणे खं२ पु१पु २ वृ०॥ ६ उरालं तु अकंखमाणे चूसप्र० 1 प्रतीकमिदं चूर्णिव्याख्यानाक्षमम् ॥ JainEducatiords For Private & Personal Use Only mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy