________________
rA
४८३. एगत्तमेव अभिपत्थएज्जा, एतं पमोक्खे ण मुसं ति पास ।
- एस प्पमोक्खे अमुसेऽवरे वी, अकोहणे सचरते तपस्सी ॥१२॥ ४८३. एगत्तमेव अभिपत्थएजा. वृत्तम् । एकभाव एकत्वम् , नाहं कस्यचिद् ममापि न कश्चिदिति
एको मे सासओ अप्पा णाण-दसणसंजुतो।
सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥१॥ [संखा. पौ० गा..] एवं वैराग्यं अणुपत्थेन । अथ किमालम्बनं कृत्या ' एतं पमोक्खे ण मुसं ति पास, जं चेव एतं एकत्वं एस चेव | पमोक्खो, कारणे कार्योपचारादेष एव मोक्षः, भृशं मोक्षो पमोक्खो, सत्यश्चायम् । अथवा ज्ञानादिसमाधिप्रमोक्षं "अमुसं" ति एतत् । एष तावदेकान्तसमाधिरेव प्रमोक्षः अमुसे त्ति अननृतः । अयं चापरः प्रमोक्षक इति-अक्रोधने, न केवलमक्रोधने, एवं अर्थभणे अधंकणे अलुब्भणे जाव अमिच्छादसणे । सत्यो णाम संयमो अननृतं वा, सत्ये रतः सत्यरतः। तपस्वी | पुनरुत्तरगुणाः ॥ १२ ॥ एते हि मूलोत्तरगुणा विचित्रा स्रगिव स्वीकृताः । तत्रोत्तरगुणा दर्शिताः । मूलगुणास्तु
४८४. इत्थीसु या आरतमेधुणे या, परिग्गहं चेव अमायमीणे ।
उच्चावएहिं विसएहिं ताया, ण संसयं भिक्खु समाधिपत्ते ॥१३॥ १अमुसं चूपा०॥ २ अमुसे वरे खं १ खं २ वृ० दी.॥ ३ मेहुणाओ खं १ पु१ वृ० ही। मेधुणे उ सं २ पु१॥ ४ अकुव्यमाणो । उच्चावतेसुं विसपसु ताती खं १ ख २ पु १ पु २ वृ० दी०॥ ५ णिस्संसयं खं २ पु १ पु २ वृ० दी०॥
Kok-KOKOKOXOXOKOK91669
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |