________________
४८०. आरंभसत्ता:णिचयं करेंति, इतो चुते से दुहमट्ठदुंग्गे।
तम्हा तु मेधावी समिक्ख धम्म, चरे मुणी सव्वओ विप्पमुक्के॥९॥ ४८०. आरंभसचा. वृत्तम् । आरंभसत्ता आरंभो दव्वे भावे य, तत्र सक्ताः असमाधिपत्ता णिचयं करेंति, हिरण्ण-सुवण्णादीदव्वणिचयं । दव्वणिचयदोसेणं अट्ठविधकम्मणिचयं करेंति , इहलोक एव च असमाहिदुहट्ठा भवंति, "कइया वञ्चइ सत्थो०" गाधा [ ] तथा "परिग्रहेष्वप्राप्त-नष्टेष्वाकाङ्क्षा-शोको" [ तत्वा० अ० ७ सू० ५ भाष्ये ], तस्मात कारणात् सम्पूर्ण समाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमतार्थः । सर्वेभ्योऽसमाधिस्थानेभ्यो विप्रमुक्तः रूयारम्भ-परिग्रहादिभ्यः अणिस्सितभावविहारेण विहरमाणो ॥ ९॥
४८१. छंदं ण कुज्जा इहजीवितही, असजमाणो य परिव्वएज्जा।
णिसम्मभासी य विणीतेगेधी, हिंसपिणयं वा ण कहं करेजा ॥१०॥ . ४८१. छंदं ण कुजा हित(इह)जीवितही. वृत्तम् । छन्दः प्रार्थना अभिलाष इत्यनन्तरम् । पठ्यते च-"आयं ण कुजा" आगच्छतीति आयः हिरण्यादि सदादी वा । इहजीवितं णाम कामभोग-यशःकीर्त्तिरित्यादि । असंयमजीविताधिकारे सुत-गृह-कलत्रादिषु असञ्जमाणो य परिवएज्जा । किञ्च-णिसम्मभासी य विणीतगेधी, णिसम्मभासी णाम
१ वेराणुगिद्धे णिचयं करेति खं २ पु १ वृ० दी । आरंभसत्तो णिचयं करेति खं १ पु २ वृपा० ॥ २ °दुग्गं खं १ खं २ लापु१ पु २ वृ० दी. ॥ ३ आयं ण खं १ ख २पु१पु २ वृ० दी. चूपा० । छंदं ण वृपा०॥ ४ य परिव्वदेज्जा ख १। उ परिव्व
तेज्जा खं २ पु १॥ ५विणीय गिद्धिं पु २ वृ० दी। विणीयगिद्धी खं २ पु १। विणीयगेही खं १ ॥
सूयगड ३९
Jain Education
nal
For Private & Personal Use Only
www.jainelibrary.org.