SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ XXXX णिन्जुत्ति पाथीभूतो वा अयं तु पार्श्वेऽधिकृतः, पूया-सत्काराभिलाषी वस्त्र - पात्रादिभिः पूजनं च इच्छति । सिलोगकामी च, चुण्णिजयं सिलोगो णाम श्लाघा यश इत्यर्थः, सो दुहसेज्जाए वहृति, अभिलसमाणो वि ताव असमाधिट्ठितो भवति, किमयं पुण पूयासूयगडंग- सिलोगकामी ? । भणितं च - " जोतिस - णिमित्ताणि पि य पजुंजति” [ सुतं ॥ २२८ ॥ ४७९. अधाकडं चैव णिकाममीणे, णिकामसारी य विसण्णमेसी । इत्थीहिं सत्ते य पुढो य बाले, परिग्गहं चेवं ममायमाणे ॥ ८ ॥ ४७९. अधाकडं चैव वृत्तम् । आधाय कडं अधाकड, आधाकर्मेत्यर्थः । अथवा अन्यान्यपि जाणि साधुमाधाय कीतकडादीणि क्रियन्ते ताणि अधाकडाणि भवंति । अधिकं कामयते निकामयते, प्रार्थयतीत्यर्थः । अथवा णियायणा णिमंतणा, जो तं णिमंतणं गेण्हति सो “णियाय मीणे” । जो पुण आधाकम्मादीणि णिकामाई सरति सुमरइति निगच्छति गवेषतीत्यर्थः, सणिमंतणा, पात्थोसण्ण-कुसीलाणं विसण्णाणं संयमोद्योगे मार्ग गवेषति विषीदति वा, येन संसारे विसण्णो भवत्यसंयम इति तमेषतीति विषण्णेषी, तथा तथा दीणभावं गच्छति शुक्लपटप भोगवत्, परिभुज्जमाणशुक्लपटवद् मलिनीभवत्यसौ । इत्थीहिं सत्ते य पुढो, सक्ता रक्ता गृद्धाः पुढो इति पृथग् बहवः । स्त्रीनिमित्तमेव च परिग्गहं [ चेव ] ममायमाणा ॥ ८ ॥ चतुव्विधपरिग्गहनिमित्तमेव च— १ आहाकडं खं २ पु १ खं १ ख २ पु १ पु२ बृ० दी० ॥ Jain Education International ] ॥ ७ ॥ पृ० दी० ॥ २ णियायमीणे चूपा० ॥ ३ नियामचारी खं २ पु २ वृपा० दी० ॥ ४ इत्थी ६ चैव पकुव्वमाणे खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ सण्णे य पु १ ॥ For Private & Personal Use Only BX BX BX BY Y X XO पढमो सुयक्खंधो १० समाहि अज्झयणं ॥ २२८ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy