________________
XXXX
णिन्जुत्ति
पाथीभूतो वा अयं तु पार्श्वेऽधिकृतः, पूया-सत्काराभिलाषी वस्त्र - पात्रादिभिः पूजनं च इच्छति । सिलोगकामी च, चुण्णिजयं सिलोगो णाम श्लाघा यश इत्यर्थः, सो दुहसेज्जाए वहृति, अभिलसमाणो वि ताव असमाधिट्ठितो भवति, किमयं पुण पूयासूयगडंग- सिलोगकामी ? । भणितं च - " जोतिस - णिमित्ताणि पि य पजुंजति” [
सुतं
॥ २२८ ॥
४७९. अधाकडं चैव णिकाममीणे, णिकामसारी य विसण्णमेसी । इत्थीहिं सत्ते य पुढो य बाले, परिग्गहं चेवं ममायमाणे ॥ ८ ॥
४७९. अधाकडं चैव वृत्तम् । आधाय कडं अधाकड, आधाकर्मेत्यर्थः । अथवा अन्यान्यपि जाणि साधुमाधाय कीतकडादीणि क्रियन्ते ताणि अधाकडाणि भवंति । अधिकं कामयते निकामयते, प्रार्थयतीत्यर्थः । अथवा णियायणा णिमंतणा, जो तं णिमंतणं गेण्हति सो “णियाय मीणे” । जो पुण आधाकम्मादीणि णिकामाई सरति सुमरइति निगच्छति गवेषतीत्यर्थः, सणिमंतणा, पात्थोसण्ण-कुसीलाणं विसण्णाणं संयमोद्योगे मार्ग गवेषति विषीदति वा, येन संसारे विसण्णो भवत्यसंयम इति तमेषतीति विषण्णेषी, तथा तथा दीणभावं गच्छति शुक्लपटप भोगवत्, परिभुज्जमाणशुक्लपटवद् मलिनीभवत्यसौ । इत्थीहिं सत्ते य पुढो, सक्ता रक्ता गृद्धाः पुढो इति पृथग् बहवः । स्त्रीनिमित्तमेव च परिग्गहं [ चेव ] ममायमाणा ॥ ८ ॥ चतुव्विधपरिग्गहनिमित्तमेव च—
१ आहाकडं खं २ पु १ खं १ ख २ पु १ पु२ बृ० दी०
॥
Jain Education International
] ॥ ७ ॥
पृ० दी० ॥ २ णियायमीणे चूपा० ॥ ३ नियामचारी खं २ पु २ वृपा० दी० ॥ ४ इत्थी ६ चैव पकुव्वमाणे खं १ खं २ पु १ पु २ वृ० दी० ॥
५ सण्णे य पु १ ॥
For Private & Personal Use Only
BX BX BX BY Y X XO
पढमो सुयक्खंधो
१० समाहि अज्झयणं
॥ २२८ ॥
www.jainelibrary.org.