________________
XXXO
"ते चैव होंति दुक्खा पुणो वि कालंतरवसेणं ।" [
]
ज्ञानाद्यास्तु भावसमाधयः एकान्तेनैव सुखमुत्पादयन्तीह परत्र च, एवं मत्वा सम्पूर्ण समाधिमाहुस्तीर्थकराः । स एवं बुद्धे समाधीय रते, बुद्ध इति जानको भावसमाधीए चतुव्विधाए द्वितो । दव्वविवेगो आहारादि अट्ठकुक्कुडिअंडगप्पमाणमेत्तकवलेण, एगे वत्थे एगे पादे, भावविवेगो कसाय - संसार- कम्माणं, दुविधे वि रतो विवेगे, एत्रमस्य समाधिर्भवति । पाणातिवातातो णवगेण भेदेण विरतो । अर्चिरिति लेश्या, स्थिता यस्यार्चिः स भवति ठितच्चा, अवट्टितलेश्य इत्यर्थः ॥ ६ ॥
विसुद्धलेस्सासु ठितो सो
४७८. सव्वं जगं तू समताणुपेही, पियमप्पियं कस्सइ णो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ॥ ७ ॥
४७८. सव्वं जगं तू० वृत्तम् । जायत इति जगत् । समता नाम "जह मम ण पियं दुक्खं” [अनुयो० पत्र २५६, दशवै० नि० गा० १५४ ] "णत्थि य से कोइ वेसो पिउ व्व०" [ अनुयो० पत्र २५६, भाव० नि० गा० ८६८ ] । अथवा अन्यस्य प्रियं करोति अन्यस्याप्रियमित्यतः । कोऽर्थः ? नान्यान् घातयित्वा अन्येषां प्रियं करोति, मूषकैः मार्जारपोषवत् अथवा प्रियमिति सुखं सर्वसत्त्वानाम्, तदेषामप्रियं न कुर्यात्, न कस्यचिदप्रियम्, मध्यस्थ एवाऽऽस्यादित्यतः सम्पूर्णसमाधियुक्तो भवति । कचित्तु समाधिं संधाय उट्ठाय दीणे तु पुणो विसण्णो, उत्थायेति समाधिसमुत्थानेन, दीन इत्यनूर्जितो भोगाभिलाषी, सर्वो हि तर्कुकदीनो भवति, ईप्सितालम्भे च दीणतरः, पुणो विसण्णे त्ति गिहत्थीभूतो १ कस्सति खं १ खं २ ॥ २य खं २ पु १ पु २ ॥
Jain Education International
For Private & Personal Use Only
BXBXBX-833
www.jainelibrary.org