SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग ॥ २८६ ॥ FOXXXXXXXXXXXX " ५९८. भूताभिसंकाए दुगुंछमाणे० वृत्तम् । मा भूद् भूतानि अभिसङ्केयुः सावद्याभिधायिनः अत इदमपदिश्यतेभूतानि यस्य सावद्यवचनस्य शङ्कन्ते न तेन वचनेन णिव्वहे, संयमे निर्गच्छेदित्यर्थः, न वाऽनेन वचनेन णिव्वहे, संयमं निलयेदित्यर्थः । मध्यत इति मन्त्रः वचनम्, मत्र एव पदं मन्त्रपदम् अथवा मन्त्रा इति विद्या - मन्त्रादयो गृह्यन्ते, तेन [मत्र पदेन [न] निव्वहे । गुप्यत इति गोत्रं संयमः सप्तदशविधः अष्टादश च शीलाङ्गसहस्राणि इति, अस्माद् गोत्रान्न द्विधं वचो ब्रूयाद्यन्न निर्वहेत्, षट् काया वा गोत्रम्, यत्र गुप्यते तान् न निर्वहेत्, गोत्राद् जीवितादित्यर्थः । तच गोत्रमाचरन् कवेन्तो वा ण किंचिमिच्छे ण कित्ति वण्ण-सह- सिलोगट्ठताए कधिज्ज धम्मं । मनुष्य इति स एव कथकः । प्रजा [यन्त ] इति प्रजाः, यासां कथ्यते तासु प्रजासु, स्त्रियो वा प्रजाः, न कीर्त्तिमिच्छेत् । असाधूनां धर्माः तान् असाधुधर्मान् ण संठवेजा, ते च दर्प-मदा ऽहङ्कारादयः, अथवा न तत् कथयेद् येन असाधुधर्माणां “सन्धानं" भवति पचन- पाचनादीनाम्, असंयतदानादि वा कुतीर्थिकान् वा प्रशंसति ॥ २० ॥ किच ५९९. हासं पिणो 'संघए पावर्धम्मं, ओये तहीयं फर्रुसंऽभिजाणे । णो तुच्छए णौ य पकथएज्जा, अणाइले या अविरुद्धसेवी ॥ २१ ॥ १ संघये खं १ । संघति खं २ । संघते पु १ ॥ २ धम्मे खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ तहतं खं १ । तर्हितं खं २१ ॥ ४ फरुसं वियाणे खं १ सं २ पु १ वृ० दी ० ॥ ५ णो व विकंथतिजा, अणाइले या अकसाइ भिक्खू ख २ पु१ पु २ ० दी० । ष्णो वि पकंथदेजा, अणातिले या अकसादि भिक्खू नं १ ॥ Jain Education International For Private & Personal Use Only पढमो सुयक्खंधो १४ गंथज्झयणं ॥ २८६ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy