________________
५९७. णो छादएज्जा ण य लूसिता वा, माणं ण सेवंति पगासए वा ।
_ण यावि पण्णे परिहास कुज्जा, ण याऽऽसिसावाय वियोकरेजा ॥१९॥ ५९७. णो छादएज्जा. वृत्तम् । मत्सरित्वेनार्थ नो छादयेत् , पात्रस्य धर्मस्य कथां कथयन् न सद्भूतगुणान् | | छादयेत् , न वा वायणायरियं छादयेत् । लूसितं भग्नमित्यर्थः । लूसिता णाम अवसिद्धान्तं कथयति सिद्धान्तविरुद्धं वा । माणं ण सेवंति प्रज्ञामानमाचार्यमानं वा संशयान् वाऽऽत्मनः परस्य वा छेत्तुं न मदं कुर्यात्, न वा प्रकाशयेदात्मानम् यथाऽहमाचार्यः कथको बहुश्रुतो वा । ण यावि पण्णे परिहास कुज त्ति प्रज्ञावान् प्राज्ञः न चेदृशीं कथां कथयेद् येन श्रोतुरात्मनो वा हास्यमुत्पद्यते, अपरियच्छंते वा परे अण्णधा वा बुज्झमाणे न प्रज्ञामदेन परिहासं कुर्यात्, “यथा राजा तथा प्रजा" [
] इति कृत्वा न सर्वत्रैव परिहासः । ण याऽऽसिसावाय त्ति "शंसु स्तुती" तस्य | आशीर्भवति, स्तुतिवादमित्यर्थः, न तद्दान-वन्दनादिभिस्तोषितो ब्रूयात्-आरोग्यमस्तु ते दीर्घ चाऽऽयुः, तथा सुभगा भवाष्टपुत्रा, इत्येवमादीनि न व्याकरेत् । एवं वाक्समितः स्यात् ॥ १९ ॥ किंनिमित्तमाशीर्वादो न वक्तव्यः ? उच्यते
५९८. भूताभिसंकाए दुगुंछमाणे, ण णिवहे मंतपदेण गोयं ।
ण किंचिमिच्छे मेणुए पयासुं, असाहुधम्माणि ण संठवेजा ॥२०॥ १छादते णो वि य लूसतेजा, माणं ण सेवेज पगासणं च खं १ खं २ पु १ पु २ वृ० दी०॥ २न याऽऽसियावाद खं २ पु २ वृ० दी । ण आसिसावाद खं १॥ ३ यागरें खं १ खं २ पु १ पु २॥ ४ सिसा वयंति “शंसु थूसप्र. ५मणुते खं २ पु १पु२ । मणुओ खं १॥ ६ संवदेज्जा खै १ खं २ पु १ पु २ ० श्री संधएज्जा चूपा०॥
Jain Education International
For Private & Personal Use Only
www.jalnelibrary.org