________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्तं
१४ गंथज्झयणं
॥२८५॥
५९६. संखाय धम्मं च वियागरेंतिक वृत्तम् । संखाए त्ति धर्म ज्ञात्वा श्रुतं धर्म वा कथयति, सिस्स-पडिच्छगाणं | धर्मकथां च कथयति । अथवा संख्यायेति खेत्तं कालं परिसं सामत्थं चऽप्पणो वियाणित्ता परिकथयति । अथवा "के अयं पुरिसे ? कं च णये ?" [भाचा० श्रु० १ अ० २ उ० ६ सू० ५], अथवा संख्यायेति एतन्मात्रस्यायं श्रुतस्य योग्यः, अतः परं शक्तिर्नास्ति, सत्यां वा शक्तौ जत्तियं प्रचरति तत्तियं गहियं एवं संख्याय । अब्बोच्छित्तिकरे ति एवमादिभिः प्रकारैः संख्याय धम्मं वागरयंता [बुद्धा] बुद्धबोधितास्ते आचार्याः कम्माणं अंतं करेंतीति अंतकराः, अन्यांश्च कारयन्ति, यतः पारगाः । ते पारगा दोण्ह विमोयणाए, ते इति संख्याय धर्म व्याकरयन्तः पारं गच्छंतीति पारगाः, आत्मनः परस्य च दोण्ह वि विमोयणाए पारं गच्छति । मोचनाः संसारमोचनाः । कतरे ते ?, जं संसोधिगा पण्हमुदाहरति सम्यक् समस्तं वा सोधिया संसोधिया, पृच्छंति तमिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्म-परशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा “केऽयं पुरिसे" [भाचा० श्रु० १ ० २ उ० ६ सू० ५] त्ति परिचितं च सुत्तं कातूणआयरियादेसा धारितेण अत्येण [गुणिय]सरितेणं । तो संघमज्झयारे वैवहरितुं जे सुहं होति ॥ १ ॥
[व्यव० उ०३ भा० गा० ३५९ पत्र ..] अच्छिद्दपसिण-वागरणा अकेवली केवला वा, रयणकरंडगसमाणा कुत्तियावणभूता कधा चोदस-दस-णवपुव्वी जाव दसकालियं ति संसाधितुं अयोच्छिन्नं करेति ॥ १८॥ तं पुण क.तो
१गुणियऽखरिएणं व्यवहारभाष्ये पाठः ॥ २ ववहरियव्बं अणिस्साए व्यवहारभाष्ये पाठः ॥
॥२८५॥
Jain Educa
t ional
For Private Personal Use Only
www.jainelibrary.org.