SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५९९. हासं पिणो संधए. वृत्तम् । हास्येनापि न पापधर्म सन्धयेत्-ययेदं छिन्दत भिन्दत वा खाद मोद वा, अथवा हास्येनापि न प्रशंसयेत् कुप्रवचनानि । शाक्यं बुवते-अहो! तुभं सुदिढ जं वरचोल्ला वटुंति, सुहं चेव धम्मं तुन्भे | करेह । यद्यपि सोल्लण्ठं तथापि न वक्तव्यम् , मा भूदन्येषां पात्रबुद्धिः स्यात्, गोमडं खजति गोचम्मेसु वधं । ओये त्ति | राग-द्वेषरहितः, न विगंतव्वं सद्भूतम् । फरुसं अभिजाणे त्ति, राग-द्वेषबन्धनाभावात् फरुषः संयमः, कर्मणामनाश्रय इत्यर्थः, तथ्यं संयमम्, अभिमुखं जानाति यथा सो वाग्दोषान्न विराध्यते, यथा वा वार्यते तथा च कथयति, अथवा कथयन् कथां |लब्धिगर्वितो न भवति, नैवार्थपदं किञ्चिल्लब्ध्वा गर्वितो भवति, जधा तुच्छस्स कवेति तणहारगस्स वि तथा राज्ञोऽपि । प्रकथनो नाम न धर्मकथित्वेनान्येन वा आत्मानं कत्थयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नावकंथेति, चमढयतीत्यर्थः, तथाऽन्येषामपि संयतानामुड्डुरुस्सती । अधवा न तुच्छेनाऽऽत्मानं पदेन प्रकन्थयति यथाऽहमीदृशो अनन्यसदृशो वा । अणाइले त्ति न धर्म देशमानो आतुरो भवति, चोदितो वा आकुलव्याकुलीभवति, अपरियच्छन्ते वा परे सिद्धान्ताविरुद्धानि सेवते इति अविरुद्धसेवी, न च विरुद्ध्यते तेन सह यस्य कथयति ॥ २१ ॥ किश्च ६००. संकेज वा संकितभाव भिक्खू , विभजवायं च वियोकरेजा। भासादुगं सम्मसमुहिते हि, वियागरेजा समयाऽऽसुपपणे ॥ २२॥ १ज याऽसंकितभाव सं १ पु१पु २ वृ० दी. । ज वा संकितभाव सं २॥ २चितागरेजा ख १ ख २ पु१॥ ३भासं दुयं खं २॥ ४ धम्मसमुखं १खं २ पु १ पु २॥ ५समतासुपण्णे खं १सं २ वृ० दी।समताए पपणे पु १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy