________________
ARVIE
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
१४ गंथ
ज्झयणं
॥२८७॥
६००. संकेज वा किं पुण (वा संकित )भाव मिक्खू० वृत्तम् । यच्छङ्कितमस्य ज्ञानादिषु सन्न कथयति, अपृष्टः पृष्टो वा शङ्केत शङ्कितभावः-एवं तावद् ज्ञायते, अतः परं जिना जानन्ति । भावो नाम शानम् , शङ्कितज्ञानमित्यर्थः, न च तद् भाषते कथयति वा येनान्यस्य शङ्का भवति । विभज्यवादो नाम भजनीयवादः । तत्र शङ्किते भजनीयवाद एव वक्तव्यः-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेज्जसि । अथवा विभज्यवादो नाम अनेकान्तवादः, स यत्र यत्र यथा युज्यते तथा तथा वक्तव्यः, तद्यथा-नित्या-ऽनित्यत्वमस्तित्वं वा प्रतीत्यादि । किं कथयति ? केन वा कथयति ?सत्या असत्यामृषा च भासादुर्ग सम्मसमुट्ठिते हि पढम-चरिमाओ दुवे भासाओ सम्म समुहिते, ण मिच्छोवट्टिते, जधा उदाइमारगो, चोदकबुद्ध्या वा वैतण्डिकाः, वाकरेजा समये त्ति सम्यग, आशुप्रज्ञः उक्तः ॥ २२ ॥ किश्च
६०१. अणुगच्छमाणे वितधंऽभिजाणे, तहा तहा साह अककसेणं ।
ण कत्थई भास विहिंसइज्जा, णिरुद्धगं वा वि ण दीइज्जा ॥२३॥ ६०१. अणुगच्छमाणे वितभिजाणे० वृत्तम् । तस्यैवं कथयतः कश्चिद् ग्रहण-धारणासम्पन्नः यथोक्तमेवाविवथं गृहाति, कश्चित्तु मन्दमेधावी वितथंहिजाणति, तकं मन्दमेधसं तथा तथा तेन प्रकारेण हेतु-दृष्टान्तोपसंहारैः यथा यथा प्रतिबुध्यते तथा तथा साधु सुष्ठ प्रतिबोधयेत् । न चैनं कर्कशाभिर्गिराभिरभिहन्यात्-धिर मूर्ख ! किं किं तवार्थेन स्थूरबुद्धेः ?, एवं वाचाए ककसं, कायेनापि न क्रुद्धमुखः हस्त-वक्रौष्ठविकारैर्वा, मनस्तु नेत्र-वक्रविकारेण अनादरेण गृह्यते, सर्वथा
१ कच्छई खं २॥ २दीहतिजा ख १। दीहएजा सं २ पु १॥
॥ २८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.