________________
अकर्कशे । किञ्च-न क्रुद्धवद् वाचं क्वचित् स्वसमये परसमये वा तथोत्सर्गा-ऽपवादयोः झानादिषु द्रव्यादिप्रज्ञापनायां वा न कुत्रचिद् भाषां विहन्सेव , कर्कशः परुष-मृषावादादिदोषः । तस्य वाऽबुद्ध्यमानस्य श्रोतुर्न कुत्रचिद् भाषां विहन्सेतअहो! भङ्गा लक्ष्यन्ते, न निन्देदित्यर्थः । निरुद्धं वाऽर्थमाख्यानं वा न दीर्घ कुर्यात् अधिकाथैः, “सो अत्थो वत्तव्यो जो अत्थो अक्खरेहिं आरूढो।" [
]। किश्चित् सूत्रम्अप्पक्खरं महत्थं एक [चतु] भंगो जो जधा परूवेज्जा । हंदि ! महता चडगरत्तणेण अत्यं कथा हणति ॥१॥
॥ २३ ॥ किश्च६०२. समालवेजा पडिपुण्णभासी, णिसामियं समियाअट्ठदंसी।
आणाए सिद्धं वयणंऽभिमुंजे, 'कंखेज या पावविवेग भिक्खू ॥२४॥ ६०२. समालवेजा. वृत्तम् । सोमणं संगयं वा लवेजा। पडिपुण्णभासी अट्ठ-अक्खरेहिं अहीनं अक्खलितं अमिलितं । निसामियं जधा गुरुसगासे निशान्तं समीक्षितं वा बहुशः तथा सम्यगर्थदर्शी कथयति । समिया नाम सम्यग् यथा गुरुसकाशादुपधारितम् , सम्यग् अर्थं पश्यन्ति समियाअट्ठदंसी, नाहमाचार्य इति कृत्वा । सन्ति वा श्रोतारः यत् किश्चित् कथयितव्यं तेण हि आणाए सिद्धं वयणं, आज्ञा यथा गुरुणोपदिष्टं तथैवोपदेष्टव्यम् , आज्ञासिद्धं नाम यथोपधा
१णिसामिया खं १ खं २ पु १ पु २॥ २ सुद्धं खं १ खं २ पु १ . दी॥ ३ भिउंजे खं १ खं २ पु पु२ ।। ४ संघेज या पाव खं १ । अभिसंधए, पावसं २ पु१ पु २ वृ० दी
Jain Education inational
For Private & Personal Use Only
www.jainelibrary.org