SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंघो सुत्र १४ गंथज्झयणं ॥२८८॥ रितम् न स्वेच्छाविकल्पितम् , वचनमिति सुत्तमत्थो वा, विविधं जुजेज । कधं ? उस्सग्गे उस्सगं अववाते अववातं, एवं ससमये ससमयं परसमये परसमयं । तदेवं युज्यमानः कंखेज या पावविवेग भिक्ख, कथं मम वाचयतः पापविवेकः स्यात् ? न च पूजा-सत्कार-गौरवादिकारणाद् वाचयति ॥ २४ ॥ किच ६०३. अधाबुइताई सुसिक्खएज्जा, जएजसु णातिवेलं बुएन्जा। से दिट्टिमं दिढि ण लूसएज्जा, से जाणई भासितुं तं समाधि ॥ २५॥ ६०३. अधाबुइताई सुसिक्खएज्जा. वृत्तम् । यथोक्तानि अधाबुइताणि, सुट्ठ सिक्खमाणे सूत्रा-ऽर्थपदानि दुविधाए | सिक्खाए । जएजसु त्ति घडेजसु परक्कमिजसु आसेवणासिक्खाए । अतिप्रसक्तलक्षणनिवृत्तये व्यपदिश्यते-णातिवेलं बुएन्जा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा कालः, वेला मेरा, तां वेलां नातीत्य ब्रूयादित्यर्थः । एवंगुणजातीयः से दिट्टिमं स इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः सपक्खे परपक्खे वा कथां कथयन् तत् कथयेत् जेण दरिसणं ण लूसिजइ, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दूषयेत् , तथा तथा तु कथयेत् यथा यथाऽस्य सम्यग्दर्शनं भवति स्थिरं वा भवति । यश्चैवंविधः स जानीते उपदेष्टुं ज्ञानादिसमाधि-धर्म-मार्ग चारित्रं जानीते ॥ २५॥ स एवम्_ १ अहाबुतिताई खं १ । अहाउइयाई पु २ वृ• दी०॥ २ जएजया णातिवेलं वदेजा खं १ ख २ वृ० दी । जयेजय णाइवेलं बतेजा पु । जयजया नाइवेलं वइज्जा पु२॥ ३लूसतेज्जा सं २ पु१॥ २८८॥ Jain Educat i onal For Private & Personal Use Only No.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy