SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ६०४. अलूसंए ण य पच्छण्णभासी, णो सुत्तमत्थं च करेज अण्णं । सत्थारभत्ती अणुवीचि वादं, सोउं च सम्म पडिवादएज्जा ॥२६॥ ६०४. अलूसए ण य पच्छण्णभासी० वृत्तम् । अलूसकः सिद्धान्ता-ऽऽचारयोः प्रकटमेव कथयति, न तु प्रच्छन्न| वचनैस्तमर्थ गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्धाटयति, अपवादमित्यर्थः, मा भूत् "आमे घडे णिहित्तं" ], किश्च-अणुकंपाए दिजति । न सूत्रमन्यत् प्रद्वेषण करोति अन्यथा वा, जधा "रण्णो भत्तं सिणो जत्थ" [ ] । प्रश्नो नाम अर्थः, तमपि नान्यथा कुर्यात् , जधा-"आवंती केआवंती" [आचा० श्रु. १ अ० ५३० । सू० १] एके यावंता तं लोगा विप्परामसंति । सूत्रं सर्वथैवान्यथा न कर्त्तव्यम् , अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात् । किमन्यथा क्रियते ?, उच्यते, सत्थारभत्तीए शासतीति शास्ता, शास्तरि भक्तिः सत्थारभक्तिः, स भवति सत्थारभक्तिः । अणुविचिणं तु अणुविचिंतेऊण, वदनं वादः, तदनुविचिन्त्य वदेत् । तच्च श्रुत्वा सम्यग अन्येभ्यः रिणपरिमोक्खी पडिवादएज्जा तदिदं पडिवादयेत् , पडिवादेज्जा सूत्रमर्थ धर्मकथां वा ॥ २६ ॥ - १सते खं २ पु.॥ २णो पच्छ ख १ खं २ पु १ पु२॥ ३ मण्णं च करेज ताई सं १ पु २ वृ. दी। मत्थं च करेन्ज अण्णं वृपा०॥ ४ अणुवीति सं १सं २ पु१॥ ५सुयं च सम्म पडिवातपज्जा खं २ पु १ पु २ । सुयं च सम्म पडिवायचंति खं १॥ ६ पवाएज्जा चूसप्र० ॥ गडं ४९ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy