________________
पढमो
ज्जुित्तिणिजुयं यगडंगसुत्तं
सुयक्खधो
२८९॥
१४ गंथज्झयणं
स एवं गुंवाराधनायां वर्तमानः६०५. से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेजवक्के कुसले [य] पंडिते, से अरिहति भासितुं तं समाधि ॥ २७॥
ति बेमि ॥ ॥चउद्दसमं गंथज्झयणं सम्मत्तं ॥ १४॥ ६०५. से सुद्धसुत्ते उवहाणवं च० वृत्तम् । स इति स ग्रन्थवान , सुद्धं परिचितं अविच्चामेलितं च, उपधानवानिति तपोपधानवान् । धम्मं च जे विंदति तत्थ तत्थ, आज्ञामाह्या आगमेनैव प्रज्ञापयितव्याः, दार्टान्तिकोऽपि हेतूदाहरणोपसंहारैः । अथवा तत्र तत्र इति स्वसमये परसमये वा, तथा ज्ञानादिषु द्रव्यादिषु वा, उत्सर्ग-ऽपवादयोर्वा यत्र यत्र तत् तथा द्योतयितव्यम् । आदेजवक्के आदेयवाक्य इति ग्राह्यवाक्यः । प्रत्यक्षः परोक्षज्ञानी वा खेदण्णे कुसले पंडिते, स एव अर्हति भाषितुं समाधिम् , समाधिरुक्ता धर्मो मार्गश्चेति ॥ २७ ॥
॥ ग्रन्थाध्ययनं चतुर्दशमं समाप्तम् ॥ १४ ॥
॥ २८९॥
१ कुसले वियत्ते, से खं १ ख २ पु १ पु २ वृ० दी० ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org