________________
[पण्णरसमं जमतीतज्झयणं]
आयाणिजज्झयणस्स चत्तारि अणुओगद्दारा । अधियारो आयाणचरित्ते । णामणिप्फण्णे दुविधं णाम-आदाणिज्ज ति वा संकलितज्झयणं ति वा वुच्चति । तत्थ गाधा
आदाणे गहणम्मि य णिक्खेवो होति दोण्ह वि चउक्को।
एगटुं णाणटुं च होज पगतं तु आदाणे ॥१॥१२५ ॥ आदाणे. गाधा । एते तु आदाण-गहणे किमेकार्थे स्यातां उत नानार्थे ?, उच्यते-अभिधानं प्रति नानार्थे | शक्रेन्द्रवत् , अर्थ तु प्रति एकोऽर्थः, तदेवाऽऽदानं तदेव च ग्रहणम् , यथा पुत्रमादाय गच्छति पुत्रं गृहीत्वा गच्छतीति नार्थों व्यतिरिच्यते आदान-ग्रहणयोः । एकेकं चतुविधं-नामादानं एक । उच्यते तावद् वित्तमेवादानम् , तेन भृत्या गृह्यन्ते तदेव चाऽऽदीयते । प्रशस्तभावादान[मिद मेवाध्ययनम् । द्रव्यग्रहणेऽपि गलो हि मत्स्यस्य ग्रहणम् , पाशकूटो मृगस्येति । भावग्रहणं तु यो येन भावेन गृह्यते प्रशस्तेनाप्रशस्तेन वा, [अप्रशस्तेन ] सिंहो मृगान् गृह्णाति, प्रशस्तेन साधुः शिष्यान गृह्णाति । यो वा
होति पखं १ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org.