________________
पढमो
सुयक्खंधो
गेज्जुत्तिदुण्णिजयं यगडंग
सुत्तं २९०॥
१५ जमतीतज्झयणं
येन भावेन गृह्यते, यथा दस्युः परस्वं चौरमावेन, उपशमभावेन शिष्यो गृह्यते। आदानमुक्तम् । इदाणिं संकलिका-सा वि णामादि चतुविधा । द्रव्ये संकला कुंडलगमादीया बद्धा बद्धा संकलिता बुचंति । भावसंकला इणमेव अज्झयणं ॥ १॥ १२५ ॥
जं पढमस्संतिमएं बितियस्स तु तं भवेज आदिम्मि ।
एतेणाऽऽदाणिज एसो अण्णो वि पज्जाओ ॥२॥ १२६ ॥ ॥ २॥ १२६ । कहिंचि सुत्तेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेण वि । यतश्चैवं तेण आदिरेव णिक्खिवितव्वा । स च
णामादी ठवणादी दबादी चेव होति भावादी ।
दबादी पुण दबस्स जो सभावो सए ठाणे ॥३॥ १२७ ॥ णामादी ठवणादी० गाधा । दव्वादी णाम जो जस्स दब्बस्स सभावो होति, उत्पाद इत्यर्थः, क्षीरं हि क्षीरभावात् > परिणमद् दधित्वेनोत्पद्यते, य एव क्षीरनाशः स एव दधिद्रव्यादिकालः । एवं यद् यद् द्रव्यं यस्मिन् यस्मिन् काले आत्मभावं प्रतिपद्यते तस्य द्रव्यस्याऽऽदिर्भवति ॥ ३ ॥ १२७ ॥ उक्ता द्रव्यादिः । भावादिस्तु
आगम-णोआर्गमतो भावातीतं दुहा उवदिसंति ।
णोआर्गमतो भावे पंचविहो होइ णायबो॥४॥१२८ ॥ आगमणोआगमतो० गाधा । णोआगमतो भावादी पंचण्ह महव्वयाणं जो पढमताए पडिबज्जणकालो ॥४॥१२८॥ १ए बीय खं १॥ २ गमियं भावाईयं खं १॥ ३ वुहा ववइसंति खं १ वृ०॥ ४ गमिओ भा ख १॥
॥२९
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.