SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो गेज्जुत्तिदुण्णिजयं यगडंग सुत्तं २९०॥ १५ जमतीतज्झयणं येन भावेन गृह्यते, यथा दस्युः परस्वं चौरमावेन, उपशमभावेन शिष्यो गृह्यते। आदानमुक्तम् । इदाणिं संकलिका-सा वि णामादि चतुविधा । द्रव्ये संकला कुंडलगमादीया बद्धा बद्धा संकलिता बुचंति । भावसंकला इणमेव अज्झयणं ॥ १॥ १२५ ॥ जं पढमस्संतिमएं बितियस्स तु तं भवेज आदिम्मि । एतेणाऽऽदाणिज एसो अण्णो वि पज्जाओ ॥२॥ १२६ ॥ ॥ २॥ १२६ । कहिंचि सुत्तेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेण वि । यतश्चैवं तेण आदिरेव णिक्खिवितव्वा । स च णामादी ठवणादी दबादी चेव होति भावादी । दबादी पुण दबस्स जो सभावो सए ठाणे ॥३॥ १२७ ॥ णामादी ठवणादी० गाधा । दव्वादी णाम जो जस्स दब्बस्स सभावो होति, उत्पाद इत्यर्थः, क्षीरं हि क्षीरभावात् > परिणमद् दधित्वेनोत्पद्यते, य एव क्षीरनाशः स एव दधिद्रव्यादिकालः । एवं यद् यद् द्रव्यं यस्मिन् यस्मिन् काले आत्मभावं प्रतिपद्यते तस्य द्रव्यस्याऽऽदिर्भवति ॥ ३ ॥ १२७ ॥ उक्ता द्रव्यादिः । भावादिस्तु आगम-णोआर्गमतो भावातीतं दुहा उवदिसंति । णोआर्गमतो भावे पंचविहो होइ णायबो॥४॥१२८ ॥ आगमणोआगमतो० गाधा । णोआगमतो भावादी पंचण्ह महव्वयाणं जो पढमताए पडिबज्जणकालो ॥४॥१२८॥ १ए बीय खं १॥ २ गमियं भावाईयं खं १॥ ३ वुहा ववइसंति खं १ वृ०॥ ४ गमिओ भा ख १॥ ॥२९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy