________________
गत्वा उत्पथमापद्यते यत्र विनाशं प्राप्ते प्रपात-कण्टका-हि-श्वापदादिभ्यः, अथवा यहच्छया पन्थानमेवानुपतति । अधवा अन्धलएहिं बहुगेहिं दिढतो-बुग्गाहेतूण अन्धलया पव्वयं परियंचावेतूण अग्गिल्लं पच्छिल्लयस्स लाएउ पलाओ धुत्तो । ते वि 'इच्छितव्वं वयं भूमि वच्चामो' त्ति तत्थेव भमंति, सेसं तं चेव । “आवजे उप्प, जंतू" घुणाक्षरवत् ॥ १९ ॥ एते दिटुंता बदिसामूढेण चक्षुअंधेण य वुत्ता । तत्समवतार:
४६. एवमेगे णियायट्ठी धम्ममाराहगा वयं ।
अदुवा अधम्ममावज्जे ण ते सव्वुजगं वए ॥२०॥ ४६. एवमेगेणियायद्वी० सिलोगो । एवं अवधारणे। एगे ण सव्वे, भावदिसामूढा भावंधा य । नियतो नाम मोक्षः, नियतो नित्य इत्यर्थः, नियाकेन यस्यार्थः स भवति नियाकार्थः । वयमेव धर्माराधकाः नान्ये । ते एवंप्रतिज्ञाः अपि अधम्ममावजे, अपिपदार्थः सम्भावने । मूलपाठस्तु “अदुवा अधम्ममावजे" अदुवा णाम स्मरणार्थमेव, अप्येवं अधर्ममापद्यन्ते, यथाशक्त्या आरम्भप्रवृत्ता धर्मायोत्थिता अधर्ममेव आपद्यन्ते । येऽपि च कष्टतपःप्रवृत्ता आजीविकादयः तेऽपि धर्म अधर्मानुबन्धिनं प्राप्य पुनरपि गोशालवत् संसारायैव भवन्ति । ण ते सव्वुजगं वए, सव्वुजगो णाम संजमो, सर्वतो ऋजुः अकुटिलः निरुपधः, न कस्याश्चिदवस्थायामकल्पानुज्ञानमलिनो भवतीति ॥ २० ॥
१ अहवा अधम्म पु१पु २ । अपि अधम्म चूपा॥ २ सव्वज्जुयं खं २ पु १ पु २ । सव्वजयं खं १॥ ३ मालिनो चूसप्र० ॥
Jain Education clonal
For Private Personal Use Only
malinelibrary.org.