________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
॥४३॥
४४. वणे मूढे जधा जंतू० सिलोगो । जधा कोइ महति वणे दिसामूढेण भण्णति-भ्रातः! कतरस्यां दिशि
पढमो | पाटलपुत्रम् ? इति । तेनापदिश्यते--अहं ते तत्र नयामीति । ततो सो तेण सह पट्टितो। तौ हि मूढ-मूढानुगामिनौ दुहतो वि सुयक्खंधो | अकोविता, दुहतो णाम तावेव द्वौ । अधवा-"उभयो वि णयाणंति" कुतो गम्यते आगम्यते वा ? किं वा गतमवशिष्टं वा ? * अकोविया णाम अयाणगा। तिव्वं सोयं णियच्छति, तीवं नाम अत्यर्थम् , पर्वता-ऽश्म-सरित्-कन्दरा-वृक्ष-गुल्म-लता-वितान
१ समयज्झगहनं श्रवन्ति तेनेति श्रोतं भयद्वारमित्यर्थः, नियतमनियतं वा गच्छति नियच्छति । अधवा खंधावारेण महासत्थवाहेण कोइ यणं | अग्गिमदेसिओगहितो, सो य दिसामूढताए अण्णतो णेइ, तत्थ जे मज्झिम-पश्चिमा ते जाणंति-अग्गिमगाण (ण) जाणंति पंथमिति, IXI बिइउद्देसो ते वि मूढा मूढाणुगामिया दुहतो वि अकोविया ॥ १८ ।। भणितो दिसामूढदिलुतो । इदाणिं अंधविलुतो भण्णति
४५. 'अंधे अंधं पहं णेति दरमद्धाण गच्छती।
आवज्जे उप्पधं तो अदुवा पंथाणुगामिते ॥ १९॥ ४५. अंधे अंधं पहं णेति० सिलोगो । जधा कोइ अंधो अद्धाणे अद्धाणट्ठाणे वा किंचि अन्धमेव समेत्य ब्रवीतिअहं ते अभिरुयितं गाम णगरं वा णेमि त्ति तेण सैध पट्टितो । गच्छति दरमद्धाणं ति नासौ जानाति यत्र वस्तव्यं यातव्यं वा इत्यतस्तस्य तदपरिमाणमेव अध्वानमित्यतो दूराध्वानम्। आवजे उप्पधं तो, स एवं पधेणं पत्थितो वि क्षणान्तरं पादस्पर्शन
॥४३॥ १°नुगमितौ दु चूसप्र०॥ २ अंधो अंधं पहं णितो दूर खं २ पु १ पु २ वृ० दी०॥ ३ जंतू खं १ खं २ पु १ पु २ वृ० दी० चूपा०॥ ४ अहवा खं २ पु १ पु २॥ ५सह इत्यर्थः ॥
XOXOXOXOXOXXX
Jain Educati
o
nal
For Private Personal Use Only
EO