________________
स्थगड
FOXOX-BY
४२. एवमण्णाणिया नाणं० सिलोगो । एवं अवधारणे । निश्चयार्थो नाम यथा भावोऽवस्थितः तह आत्मादिपदार्थान् दर्शयन्तोऽप्यन्येषां अचित्रकालाभिज्ञा इव न सद्भावतो वदन्ति । तदेवोदाहरणं - मिलक्खू व अबोधिए, अबोधः अज्ञानमित्यर्थः ॥ १६ ॥ स एवं तेषाम् —
४३. अण्णाणियाण वीमंसा णाणे णेव णियच्छति ।
अप्पणी य परं नालं कुतो अण्णाऽणुसासिउं ? ।। १७ ।।
४३. अण्णाणियाण वीमंसा० सिलोगो । संशयः सन्देहो वितर्कः ऊहा वीमंसेत्यनर्थान्तरम् । तेषां हि असर्वज्ञत्वादसौ वीमंसा प्रत्यक्षेष्वपि तावत् पृथिव्यादिषु संदिह्यते किं पुनरात्मादिषु अप्रत्यक्षेषु ? । तदेवं सा वीमंसा इह निश्चयज्ञाने न नियच्छति न युज्यते, न घटत इत्यर्थः । स एवं संदिग्धमतिस्तावदात्मानमपि न शक्नोति प्रत्याययितुं कुतस्तर्हि परम् ? संसारतो वा समुद्धर्तुम् ? ।। १७ ।। एवं ते मिच्छादिट्ठिणो तदुपदिष्टमनुपदिष्टं वा मिच्छादंसणं पडिवज्जति । उदाहरणम्४४. वणे मूढे जधा जंतू मूढ - मूढाणुगामिए ।
|
दुहतो व अकोविता तिव्वं सोयं णियैच्छति ॥ १८ ॥
१ अन्नाणे नो नियच्छती खं १ वृ० दी० । णाणे १२ ॥ ३ मूढे याणुगामिए खं १ खं २५१ पु तिव्यं पु १ पु २ । दो वि अकोविया संता तिब्वं पृ०
२
णेव नियच्छती खं २ । णाणे णो व नियच्छती पु १ पु २ ॥ २ 'सासया वृ० दी० ॥ ४ दो वि एए अकुविया तिब्धं खं २ । दो वि एए अकोवीया पी० । उभयो वि ण याणंति तिब्वं चूपा० । ५ निगच्छती सं १ ॥
Jain Education national
For Private & Personal Use Only
OX XO XO-X-XX
www.jainelibrary.org