________________
पढमो सुयक्खंधो
सुत्वं
XXXXXX
१ समयज्झ
णिज्जुत्ति
४०. माहणा समणा एगे० सिलोगो। माहणा णाम धीयारा। समणा समणा एव। एगे णाम ण सव्वे, जो अण्णाचुण्णिजुयंणियबादी; अहवा अम्हंतणए मोत्तण ते सव्वे वि अप्पणो सपक्खं पसंसंता भण्णंति । सव्वलोगंसि जे पाणा ण ते जाणति सूयगडंग
किंचणं, अस्मान मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा येऽस्मद्दर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा॥१४॥ ते हि मिच्छादिट्ठिणो सद्भावबुद्ध्याऽपि यथा स्वान् खान कुसमयान प्ररूपयन्तः न तत्र सद्भावं विन्दन्ति। दृष्टान्तः
४१. मिलक्खू अमिलक्खुस्स जहा वुत्ताणुभासती। ॥४२॥
ण हेतुं से वियाणेति भासियं तऽणुभासती ॥१५॥ ४१. मिलक्खू अमिलक्खुस्स० सिलोगो । यथा कश्चिद् म्छेच्छयुवा केनचिद् वृद्धेनाऽऽचार्येण पथि गृहे वाऽपदिष्टः-पुत्र ! कुत आगम्यते ? । ण हेतुं से वियाणेति ति यदर्थं तद् वचोऽभिहितम् , दृष्टि-मुखप्रसादादिभिराकारैः परि। शुद्धाकारं ज्ञात्वा किन्तु तमेव भाषितं प्रत्यनुभाषते । अथवा पृष्टः किश्चित् तत्त्वं पृच्छतः सोऽपि तथैवाऽऽह । आर्यकुमारको वा पित्राऽपदिष्टः-भण पुत्र ! सिद्धम् । एष दृष्टान्तः ॥ १५ ॥
४२. एवमण्णाणिया नाणं वैयंता वि सयं सयं ।
णिच्छयत्थं ण जाणंति मिलक्खू व अबोधिए ॥१६॥
वर्ण
पढमुद्देसो
**OXOXOXOXOXOXOXOXOX
॥४२॥
१जह खं १ ख २॥ २ भासप ख २ पु १ पु२॥ ३ विजाणाति १ ख २ पु १२॥ ४ भासए खं २ पु १ पु२॥ ५ वयंतो खं १॥ ६णिच्छियत्थं खं २ पु १ पु२॥ ७ अबोहिया वृ० दी । अबोहितो खं १ । अबोहिए सं २ पु १३२॥
Jain Educati
onal
For Private & Personal Use Only
ainelibrary.org