SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो सुत्वं XXXXXX १ समयज्झ णिज्जुत्ति ४०. माहणा समणा एगे० सिलोगो। माहणा णाम धीयारा। समणा समणा एव। एगे णाम ण सव्वे, जो अण्णाचुण्णिजुयंणियबादी; अहवा अम्हंतणए मोत्तण ते सव्वे वि अप्पणो सपक्खं पसंसंता भण्णंति । सव्वलोगंसि जे पाणा ण ते जाणति सूयगडंग किंचणं, अस्मान मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा येऽस्मद्दर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा॥१४॥ ते हि मिच्छादिट्ठिणो सद्भावबुद्ध्याऽपि यथा स्वान् खान कुसमयान प्ररूपयन्तः न तत्र सद्भावं विन्दन्ति। दृष्टान्तः ४१. मिलक्खू अमिलक्खुस्स जहा वुत्ताणुभासती। ॥४२॥ ण हेतुं से वियाणेति भासियं तऽणुभासती ॥१५॥ ४१. मिलक्खू अमिलक्खुस्स० सिलोगो । यथा कश्चिद् म्छेच्छयुवा केनचिद् वृद्धेनाऽऽचार्येण पथि गृहे वाऽपदिष्टः-पुत्र ! कुत आगम्यते ? । ण हेतुं से वियाणेति ति यदर्थं तद् वचोऽभिहितम् , दृष्टि-मुखप्रसादादिभिराकारैः परि। शुद्धाकारं ज्ञात्वा किन्तु तमेव भाषितं प्रत्यनुभाषते । अथवा पृष्टः किश्चित् तत्त्वं पृच्छतः सोऽपि तथैवाऽऽह । आर्यकुमारको वा पित्राऽपदिष्टः-भण पुत्र ! सिद्धम् । एष दृष्टान्तः ॥ १५ ॥ ४२. एवमण्णाणिया नाणं वैयंता वि सयं सयं । णिच्छयत्थं ण जाणंति मिलक्खू व अबोधिए ॥१६॥ वर्ण पढमुद्देसो **OXOXOXOXOXOXOXOXOX ॥४२॥ १जह खं १ ख २॥ २ भासप ख २ पु १ पु२॥ ३ विजाणाति १ ख २ पु १२॥ ४ भासए खं २ पु १ पु२॥ ५ वयंतो खं १॥ ६णिच्छियत्थं खं २ पु १ पु२॥ ७ अबोहिया वृ० दी । अबोहितो खं १ । अबोहिए सं २ पु १३२॥ Jain Educati onal For Private & Personal Use Only ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy