________________
| तिणि वि कसाया विविधैः प्रकारैः धुणिय विधुणिय, किंचि अप्पत्तियं णाम रूसियव्यं, तदपि अप्पत्तियं अकम्मंसे साधौ, अकम्मंसे एभिः सर्वैविधूणितैः अकम्मंसो भवति, न चाऽस्य बालबुद्धिः (द्धेः) अप्पत्तियं अकर्मत्वं भवति, सिद्धत्वमित्यर्थः । अधवा अप्पत्तियं कोधो, तेण जइया अकम्मंसे भवति, अंसगहणं तिण्णि तिण्णि कसायंसे से (सेसे ) काऊण खवेति, एवं सेसाणऽवि कम्माणि खवेत्ता जीवो अकम्मंसो भवति । तं पुण सम्मइंसण-चरित्त-तवो-विणएहिं खवेति, ण मिच्छादसण-अण्णाण-अविरतीहिं । एतमढें मिए चुते त्ति जो मियदिढतो भणितो [ सूत्रगा० ३२] । यथा मृगः पाशं प्रति अभिसर्पन् प्रचुरतृणोदकगोचरात् खैरप्रचाराद वनसुखाद् भ्रष्टः मृत्युमुखमेति एवं ते वि णियतिवादिणो ॥ १२ ॥
३९. 'जे तेतं णाभिजाणंति मिच्छादिट्ठी अणारिया।
मिगा वा पासबद्धा ते घायमेसंतऽणंतसो ॥ १३ ॥ ३९. जे तेतं णाभिजाणंति सिलोगो कठो ॥ १३ ॥ णियतिवादो गतो । इदाणिं अण्णाणियवादिदरिसणं| अण्णाणेण वा कतो कम्मोवचयो ण भवति तत्प्रतिषेधार्थमपदिश्यते
४०. माहणा समणा एंगे सव्वे णाणं सयं वदे।
सव्वलोगंसि जे पाणा ण ते जाणंति किंचणं ॥ १४ ॥
१जे एतं खं १ ख २ पु १ पु २ वृ० दी॥ २मिच्छद्दिट्टी खं २ पु १पु२॥ ३ वेगे खं १॥ ४ सव्वलोगे वि जे खं २ पु१पु २ वृ०॥
Jain Education
intona
For Private
Personal Use Only
gainelibrary.org