________________
गिज्जुतिखुण्णिजयं सूयगडंग
३७. धम्मपण्णवणा जा तु० सिलोगो । यावान कश्चिद् ज्ञेयधर्मः समयेन प्रज्ञाप्यते सा धर्मप्रज्ञापना । अधवा दुविधो धम्मो सुतधम्मो चारित्तो य धम्मो य । दसविधो य समणधम्मो अगारमणगारिओ धम्मो ॥१॥
पढमो सुयक्खंधो
१समयज्झ
॥४१॥
यणं
पढमुद्देसो
स जेण पण्णविजइ सा धम्मपण्णवणा । तीस संकंति बेभेन्ति दुक्खं कजति अधवा ण सद्दहति । अधवा किमेवं ण व त्ति वा संकति, पृथिव्यादिजीवत्वं शंकितं । मूढा अज्ञानेन दर्शनमोहेन आरंभाय ण संकंति दव्वारंभे भावारंभे य वटुंति, कुपासंडिणो तमेव आरंभं बहुमण्णंति । अवियत्ता णाम अव्यक्ताः, णाऽऽरंभादिसु दोसेसु विसेसितबुद्धयः । अकोविता अविपश्चित इत्यर्थः । मिच्छत्तकडदोसेण सब्भूतं णिग्गंथं पवयणं संकंति ण बुझंति ॥ ११ ॥ स्याद् बुद्धिः-यथा मृगाः पाशबद्धाः प्रचुरतृणोदकाद् वनवाससुखात् च्यवन्ते एवं मिथ्यादृष्टयः कुतश्चयवन्ते ? उच्च्यते
३८. सवप्पगं विउक्कासं सव्वं णूमं विधुणिया।
अप्पत्तियं अकम्मंसे एतमÉ मिए चुते ॥१२॥ ३८. सब्बप्पगं विउक्कासं० सिलोगो । सर्वत्राऽऽत्मा यस्य स भवति सर्वात्मकः, अथवा जे भावकसायदोसा ते वि सव्वे लोभे संभवंतीति सबप्पगं । उक्तं च-"लोभो सव्वविणासओ" [ दशवै० अ० ८ गा० ३.] । विविधं जात्यादि- भिर्मदस्थानैरात्मानं उकस्सति विउक्कस्सति । नूमं गहनमित्यर्थः । दव्वण्णूमं दुगं अप्पागासं वा, भावण्णूमं माया । एते
१ विउक्कस्सं खं १ ख २ पु १ पु २॥ २ विधूणिया सं १ ख २ पु १ पु २ वृ० दी० ॥
॥४१॥
Jain Education
For Private & Personal Use Only
ainelibrary.org