________________
३५. अहिते हितपण्णाणा० सिलोगो । विसमं णाम कूट-पाशोपगैः आकीर्णं तद् वागुराद्वारं तं विसमं समं च तेण गतः उपागतः । से बद्धे पयपासेहिं, से त्ति स मृगः बध्यते स्म बध्यः, पदं पाशयतीति पदपाशः, स च कूट: उपगो वा। तत्थेति तेहिं पासादिएहि बद्धे । धन्तः घातकः, घातक एवान्तः घन्तः, पातेन वाऽन्तं करोतीति घन्तः। नियतमधिकं वा घन्तं गच्छति नियच्छति ॥९॥
३६. एवं तु समणा एगे मिच्छादिट्ठी अणारिया।
असंकिताई संकिंती संकिताइं असंकिणो ॥१०॥ ३६. एवं तु समणा एगे० सिलोगो। एवं अवधारणे। तुः विशेषणे । निम्रन्थैर्व्यतिरिक्ता एके न सर्वे । के च ते ?, नियतिवादिनः, जे य अण्णे णाणाविधदि ट्ठिणो । मिच्छादिदि ति विपरीतप्राहिणः । अणारिय त्ति णाण-दसण-चरित्तअणारिया । ते असंकिताई संकिंती, णाण-दसण-चरित्ताई [असंकणिजाई ] ताई तपोभीरुत्वाद् अन्यैश्च जीवबहुत्वादिभिः पदैर्नात्र शक्यते अहिंसा निष्पादयितुमिति संकंति ण सद्दहति; संकिताई कुदंसणाई ताई असंकिणो सद्दहति पत्तियति ॥१०॥ स्यात्-किं शङ्कनीयम् ? किं न? इति उच्यते
३७. धम्मपण्णवणा जा तु तीसे संकंति मूढगा।
आरंभाय ण संकंति अवियत्ता अकोविता ॥११॥ १'णा वेगे पु१॥ २च्छद्दिट्ठी खं २ पु २॥ ३ संकंति खं १ खं २ पु १ पु३ । संकिंता • दी•॥ ४ा सा तं तु संकंतिसं १ सं २ पु १ पु २ वृ० दी ॥ ५ आरंभाईण सं १ ख २ १ पु २ व• दी.॥
Jain Education
national
For Private
Personal Use Only
miniw.jainelibrary.org |