SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं 11 88 11 XXXX CX पुनरपि विशेषोपलम्भात् स एवार्थ उपसंहियते— ४७. एवमेगे वितकाहिं णो अण्णं पज्जुवासिया । अपणो यवितकाहिं अयमंजूं हि दुम्मती ॥ २१ ॥ Jain Educationonal ४७. एवमेगे वितकाहिं० सिलोगो । उक्तं हि — भणितं [तु] [एत्थ ] भण्णती तत्थ कारणं अस्थि । पडिसेधमणुण्णा कारणं विसेसोवलंभो वा ॥ १ ॥ [ कल्पलघुभाष्ये गा० २५५४ ] I अधवा द्वौ दृष्टान्तावुक्तौ, उपसंहारावपि द्वावेव । एवं अवधारणे । ऐते इति ये उक्ताः परतन्त्रतीर्थकराः । वितर्का मीमांसेत्यनर्थान्तरम् । एवं स्यादिति, ते तु नान्यं पर्युपासितवन्तः, अन्ये नाम ये छद्मस्थलोकादुत्तीर्णाः सर्वज्ञाः सर्वदर्शिनः । तानुपास्य अप्पणो य वितकाहिं चशब्दादन्यमतेश्च यथा व्यासः अमुकेन ऋषिणा एवमुक्तमितिहासमानयति, यथा कणादोऽपि महेश्वरं किलाऽऽराध्य तत्प्रसादपूतमनाः वैशेषिक [मत ] मकरोत् । एतैरात्मवितर्कैः परोपदेशैश्च यथास्वं अयमस्मिन मार्गः ऋजुः अऋजुर्वा । शेषाः प्रदुष्टमतयो दुर्मतयः ॥ २१ ॥ १ नो ऽण्णं खं २२ । नो य णं पु १ । नो परं वृ० दी० ॥ इत्यस्य रूपान्तरम् एते एके इत्यर्थः । सूर्यप्रज्ञप्तिसूत्रे हि एतद् रूपं प्राचुर्येण दृश्यते ॥ १ पु २ ॥ ३ एते इति एगे ५ अयस्मिन् चूसप्र० ॥ ४ न्यासः चूसप्र० ॥ २ मंजूहिं खं २ पु For Private & Personal Use Only KKKK 0X0X0) पढमो सुयक्खंधो १ समयज्झयणं बिउसो ॥ ४४ ॥ anelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy