________________
णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं
11 88 11
XXXX CX
पुनरपि विशेषोपलम्भात् स एवार्थ उपसंहियते—
४७. एवमेगे वितकाहिं णो अण्णं पज्जुवासिया । अपणो यवितकाहिं अयमंजूं हि दुम्मती ॥ २१ ॥
Jain Educationonal
४७. एवमेगे वितकाहिं० सिलोगो । उक्तं हि —
भणितं [तु] [एत्थ ] भण्णती तत्थ कारणं अस्थि । पडिसेधमणुण्णा कारणं विसेसोवलंभो वा ॥ १ ॥ [ कल्पलघुभाष्ये गा० २५५४ ]
I
अधवा द्वौ दृष्टान्तावुक्तौ, उपसंहारावपि द्वावेव । एवं अवधारणे । ऐते इति ये उक्ताः परतन्त्रतीर्थकराः । वितर्का मीमांसेत्यनर्थान्तरम् । एवं स्यादिति, ते तु नान्यं पर्युपासितवन्तः, अन्ये नाम ये छद्मस्थलोकादुत्तीर्णाः सर्वज्ञाः सर्वदर्शिनः । तानुपास्य अप्पणो य वितकाहिं चशब्दादन्यमतेश्च यथा व्यासः अमुकेन ऋषिणा एवमुक्तमितिहासमानयति, यथा कणादोऽपि महेश्वरं किलाऽऽराध्य तत्प्रसादपूतमनाः वैशेषिक [मत ] मकरोत् । एतैरात्मवितर्कैः परोपदेशैश्च यथास्वं अयमस्मिन मार्गः ऋजुः अऋजुर्वा । शेषाः प्रदुष्टमतयो दुर्मतयः ॥ २१ ॥
१ नो ऽण्णं खं २२ । नो य णं पु १ । नो परं वृ० दी० ॥ इत्यस्य रूपान्तरम् एते एके इत्यर्थः । सूर्यप्रज्ञप्तिसूत्रे हि एतद् रूपं प्राचुर्येण दृश्यते ॥
१
पु २ ॥ ३ एते इति एगे ५ अयस्मिन् चूसप्र० ॥
४ न्यासः चूसप्र० ॥
२ मंजूहिं खं २ पु
For Private & Personal Use Only
KKKK
0X0X0)
पढमो सुयक्खंधो
१ समयज्झयणं
बिउसो
॥ ४४ ॥
anelibrary.org