SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ४८. एवं तकाए साघेता धम्मा-ऽधम्मे अकोविदा। दुक्ख ते णातिवद्दति सउणी पंजरं जधा ॥ २२॥ ४८. एवं तत्काए साता० सिलोगो । एवं अवधारणे । स्वमतिवितर्काभिः साधयन्तः योजयन्तः कल्पयन्त इत्यर्थः।। धर्मो नाम यथाद्रव्य-पर्याय-स्वभावावस्थानम् , विपरीतोऽधर्म इति । अथवा धर्मोऽभ्युदय-नैःश्रेयसिकः सुखकारणमिति, दुःखकारणमधर्मः, तत्र अकोविदा धर्मा-ऽधर्माकोविदाः, असम्बुद्धा इत्यर्थः । दुक्खं ते णाति०, दुःखं संसारो तं नातिवर्तन्ते, न उत्तरंतीत्यर्थः । अथवा कारणे कार्यवदुपचारं कृत्वाऽपदिश्यते संसार-दुःखकारणमधर्मः । दिटुंतो-सउणी पंजरं जधा, यथा शुकः कोकिला मदनशिलाका द्रव्यपञ्जरं नातिवर्त्तते एवमिमे परतित्थिया दुक्खविमोक्खकारिणो भावपञ्जरं नातिवर्त्तन्ते । “तिउटुंति" त्रोटयन्ति अतिवर्त्तन्ते वा ॥ २२ ॥ त एवं परतबाः ४९. सयं सयं पसंसंता गैरहंती परं वदिं। जे उ तत्थ विउस्संति संसरंते विउँस्सिया ॥ २३ ॥ ४९. सयं सयं पसंसंता० सिलोगो । खं खं नाम आत्मीयमात्मीयं प्रशंसन्तः स्तुवन्तः ख्यापयन्तः-इदमेवैकं सत्यमिति, नान्यमतानि । गर्हन्ति परेषां वचनानि दोषं प्रकटीकुर्वन्ति । एवं ते परस्परविरुद्धदर्शनाः कुसमयतीर्थकराः मुमु १ अकुब्बिया खं २ । य कोविया पु १॥ २णाइतुटुंति वृ० दी । ण तिउटृति चूपा० । णातिउटृति खं १ खं २ पु १ पु २ ॥ ३ गरहंता य परं वर्दि खं १ । गरहंता परं वयं खं २ । गरहंता परं वई पु १ पु २॥ ४संसारं ते खं १ ख २ पु १ पु २ वृ० दी० ॥ ५वि उसिया खं १ बृपा० दीपा० ॥ Jain Education Wi n al For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy