SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं एयगडंगसुत् १ समयज्झ यणं ॥४५॥ बिइउद्देसो क्षवोऽपि न संसारपञ्जरमतिवर्त्तन्ते। येऽप्यन्ये तानाश्रितास्तेऽपि जे उ तत्थ विउस्संति, विशेषेण उस्संति इदमेवैकं तत्त्वमिति विशेषेण उच्छ्यंति गव्वेणं उस्संतीति, ते संसरंतो विउस्संति ॥ २३ ॥ अण्णाणिया वादी परिसमत्ता । इदानीं यत् "कर्म चतुर्विधं चयं ण गच्छति" त्ति णिज्जुत्तीए [नि० गा० २८] वुत्तं शाक्यानां तत्प्ररूपणार्थमपदिश्यते ५०. अधावरं पुरक्खायं किरियावादिदरिसणं । कम्मचिंतापणहाणं दुक्खक्खंधविवद्धणं ॥ २४ ॥ ५०. अधावरं पुरक्खायं० सिलोगो । अथेत्ययं निपातः पूर्वप्रकृतापेक्षः । तेभ्यः समयेभ्यः प्रकृतेभ्यः अथ इदमपरं पूर्वमाख्यातं पुरक्खायं । त एवं ब्रुवते-“गंगावालिकासमा हि बुद्धाः, तैः पूर्वमेवेदमाख्यातम्" । अथवा पुराख्यातमिति पूर्वेषु मिथ्यादर्शनप्रकृतेष्वाख्यातम् । अथवा प्रख्यातं पुराख्यातम् । क्रिया कर्मेत्यनान्तरम् , कर्मवादिदर्शनमित्यर्थः, विगतं बीभत्सं वा दर्शनम् , अशोभनमित्यर्थः । कम्मचिंता णाम यथा येन यस्य येषु च हेतुषु प्रवर्त्तमानस्य कर्म बध्यते ततो कर्मचिन्तातः प्रनष्टाः । अथवा अतिकर्माभीरुत्वात् तैः कर्माश्रवाः केचिदबन्धायापदिष्टाः, तत् तेषां कुदर्शनं दुःखस्कन्धविवर्द्धनम् , कर्मसमूहवर्द्धनमित्यर्थः, तेषां हि विज्ञानो[प]चितं ईर्यापथं स्वमान्तिकं च कर्म चयं न यातीत्यतस्ते ॥४५॥ १'वाईण दरिखं २॥ २ संसारपरिवडणं खं १।संसार[स्स विवद्धणं वृपा० । संसारस्स पवडणं खं २ पु १ पु २ दी। दुक्खक्खंधविवद्धणं इति चूर्णि-वृत्तिकृत्सम्मतस्तु पाठो नोपलब्धः कुत्राऽप्यादर्शे ॥ ३ अविज्ञोपचित इति वृत्तौ ॥ Jain Educati o nal For Private & Personal Use Only Dainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy