SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कम्मचिंतापणट्ठा । स्यात्-कथं पुनरुपचीयते ?, उच्यते, यदि सत्त्वश्च भवति १ सत्त्वसंज्ञा च २ सैश्चिन्त्य सञ्चिन्त्य ३ जीविताद् व्यपरोपणं प्राणातिपातः ४ । अत्र भङ्गाश्चत्वारः-जीवो जीवसण्णा य, जीवो नजीवसण्णा य०, प्रथमे भङ्गे बन्धः, त्रिध्वबन्धः । अथवा सत्त्वश्च भवति १ सत्त्वसंज्ञा च २ सश्चिन्त्य सश्चिन्त्य ३ जीविताद् व्यपरोपणम् ४, चतुसु पदेसु सोलस भंगा, पढमे बंधो, सेसेसु अबंधो ॥ २४ ॥ अधवा ५१. जाणं कारण णाऽऽउट्टे अबुहो 'जे य हिंसती। पुट्ठो वेदेति परं अवियत्तं खु सावजं ॥ २५॥ ५१. जाणं कारण णाऽऽउट्टि (१)सिलोगो। जानानः सत्त्वं यदि कायेण णाऽऽउदृति । कायाउट्टणं णाम जिघांसया उत्थानं हत्थ-पादादिव्यापारो। स एवमणाउट्टमाणो जइ वि हिंसति तधा वि अबंधगो । अबुहोजे य हिंसति त्ति, माता प्रसुप्ता पुत्रं मारयति स्तनेन मुखमावृत्य, अन्यतरेण वा गात्रेण, अधवा स एव अबुहो बालको यदा पिपीलिकादीन् सत्त्वान् घातयति माता-पितरौ किञ्चिदवचनं ब्रवीति न चास्य कर्मोपचयो भवति । यद्यपि च कश्चिद् भवति स तद्यथाऽस्माकमीर्यापथं तथा पुट्ठो वेदेति परं, पुट्ठो णाम स्पृष्टमात्र एव तत् कर्म वेदेति, मुञ्चतीत्यर्थः । अव्यक्तं नाम सूक्ष्मतन्तुबन्धनवत् शीघ्रमेव छिद्यते । सह अवद्येन सावद्यम् । १-२ सञ्चित्य सञ्चित्य वा० मो०॥ ३°ण[5]णाउट्टी वं १ खं २ पु १ पु २ वृ० दी० ॥ ४जं च हिं खं १ खं २ पु१ पु२ वृ० दी०॥ Jain Education Arenal For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy