________________
पढमो
सुयक्खंधो
णिज्जुत्तिखुण्णिजयं सूयगडंग
सुत्तं ॥४६॥
समयज्य । यणं | बिहउद्देसो
अथवा जानन्निति षडभिज्ञस्य बुद्धस्य हिंसतोऽपि पापं न बध्यते, कारण णाति त्ति स्वप्नान्ते घातयन्नपि सत्त्वं न कायेन आउदृति, न समारभते इत्यर्थः । अबुहो णाम अप्रबुद्धेन्द्रियो बालः, सो हिंसादिकर्मसु वर्त्तमानोऽपि अबन्धक एव । अधवा अबुधो बालश्च यश्च पथि वर्तते, न च पथ्युपयुक्तः, असावपि अबुध्यमानो यानि सत्त्वानि व्यापादयति नानयोः पापोपचयो भवति । पुट्ठो वेदेति परं, एतानि चउरो वर्जयित्वा योऽन्यः स स्पृष्टः कर्मणा भवति, बध्यते इत्यर्थः, तं णियमा वेदयति । चतुर्यो बन्धहेतुभ्यः परत इत्यर्थः, तच्चाव्यक्तं सावधम् , अमूर्तमित्यर्थः, अथवाऽव्यक्तं तेषां त्रिकोटीशुद्धं मांसमपि भक्ष्यम् , अन्यथा त्वभक्ष्यमित्यतोऽव्यक्तं स्यात् ।। २५ ॥ कथं पापं बध्यते ?, उच्यते
५२. संतिमे तयो आदाणा जेहिं कीरइ पावगं।
अभिकम्माय पेसाय मणसा अणुजाणिया ॥ २६॥ ५२. संतिमे तयो आदाणा सिलोगो। संतीति विद्यन्ते । आदान प्रसूतिराश्रयो वा । यैः क्रियते पापं कर्म, तं च अभिकम्माय पेसाय अभिमुखं क्रम्य अभिक्रम्य स्वयं घातयित्वेत्यर्थः, प्रेष्य नाम अन्यैः कारयित्वा, हतं हन्यमानं वा मनसा अनुजानन्ति ॥ २६ ॥
५३. एते तु ततो आदाणा जेहिं कीरइ पावगं ।
एवं भावणसुद्धीए णेवाणमभिगच्छती ॥ २७॥ १ जानंति त्ति (जाणं ति) चूसप्र० ॥ २ हिन्सतोऽपि पु. विना॥ ३°ण अणाउट्टिति चूसप्र० ॥ ४हिन्सादि पु० सं०॥ ५ अहिकमाय खं १ पु १॥ ६ भावविसोहीए खं १ खं २ पु १ पु २ वृ० दी० ॥ ७ नेव्वाणं अहिगच्छतीखं १॥
॥४६॥
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org