________________
णिज्जुत्तिचुणजयं सूयगडंगसुतं
॥ २४ ॥
BXCXCXX
गंडी, अवर धम्मकधागंडी, संझाए समितिगंडी १० । भावसमयो इमं चैव अज्झयणं खयोवसमिए भावे ११ । एतेण चैव एत्थऽधिगारो, सेसाणि मतिविकोवणत्थं परूविताणि ॥ ३० ॥
णामणिफण्णो क्खेिवो गतो । इदाणिं सुत्तालावगणिष्फण्णो णिक्खेवो, सो पत्तलक्खणो वि ण णिक्खिप्पति, कम्हा ?, लाघवत्थं, जम्हा अस्थि इतो ततियं अणुयोगदारं अणुगमो ति, तहिं वा णिक्खित्तं इहं णिक्खित्तं, इहं वा णिक्खित्तं तहिं णिक्खित्तं भवति, तम्हा तहिं चैव णिक्खिविस्सामीति । अह यदि प्राप्तावसरोऽप्यसौ न संन्यस्यते किमिहोच्यते ? इति उच्यते, निक्षेपमात्रसामान्यादसौ केवलमिहोपदर्श्यते, न तु न्यस्यते, गुरुता मा भूदिति । उक्तो निक्षेपः ॥
इदाणिं ततियमणुयोगद्वारं अणुगमो त्ति । सो दुविधो— सुत्ताणुगमो निज्जुत्तिअणुगमो । णिज्जुत्तिअणुगमो तिविधोणिक्खेवणिज्जुत्तिअणुगमो उवघातणिज्जुतिअणुगमो सुत्तफासियणिज्जुत्तिअणुगमो । तत्थ णिक्खेवणिज्जुत्ती अणुगता, जं एवं हेट्ठा क्विवक्खाणं भणितं । इदाणिं उवघातणिज्जुत्तिअणुगमो उवघातो णाम प्रभवः प्रसूतिः निर्गम इत्यर्थः । मेघेच्छन्नो यथा चन्द्रो न राजति नभस्तले । उपोद्घातं विना शास्त्रं तथा न भ्राजते विधौ ॥ १ ॥ यथा हि दृष्ट सर्वाङ्ग संवीतवदनो नरः । अभिव्यक्तिं न यात्येवं शास्त्रमुद्धातवर्जितम् ॥ २ ॥
Jain Educationational
[
सो य उवघातो इमेहिं छब्वीसाए दारेहिं अणुगंतव्वो । तं जधा
१ मेघच्छने यथा सं० वा० मो० ॥
२ शास्त्रं न राजति तथाविधम् इति पाठभेदो बृहत्कल्प मलय० वृत्तौ पत्र २ ॥
For Private & Personal Use Only
xxxxx xx x x x x x x
पढमो सुयक्खंधो
१ समयज्झयणं
पढमुद्देसो
॥ २४ ॥
jainelibrary.org