SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ OXOXOXOX खेत्तसमयो आगासरस धम्मता, एगेण वि से पुणे दोहि वि पुण्णे सतं पि माएज्जा । [ लक्खसएण वि पुण्णे कोटिसहस्सं पि माएजा ॥ १ ॥ ] [ ] अधवा जो जेसिं गामातीणं खेत्ताणं ससभावो, जधा - गामे गामधम्मो नगरे णगरधम्म इति, देवकुरादीणं वा खेत्ताणं पि जो सभावो, अधवा जधा परिपक्कस्स सालिखेत्तस्स लुणितव्वसमये, अधवा उड्डलोग अधोलोग- तिरियलोगस्स वा जो भाव ४ । कालसमयो जो जस्स कालस्स सभावो — उस्सप्पिणी अवसप्पिणी, उस्सप्पिणी उस्सप्पति, [अवसप्पिणी अवसप्पति ] | तथा - "सुभाणुभावा मुदिता एगंता सुसमा सुभा ।" [ ] एवं छवि वि कालो वण्णेतव्वो जधा जंबुद्दीवपण्णत्तीए [ वक्ष० २ सू० १९ तः पत्र ९२] ५ । पासंडसमयो जो जस्स पासंडस्स सभावो धम्मतेत्यर्थः, तं जधा —केती आरंभेण धम्मं ववसिता, केसिंचि णाणाण ( णाणेण) धम्मो, केसिंच अभिषेचनोपवास- गुरुकुलवासादिभिः ६ । संगारसमयो हि यस्य येन यस्मिन् कालः-अवधिर्दत्तः संगारसमयो, जधा पुव्वकयसंगारेण सिद्धत्थसारधिणा बलदेवो सम्बोधितो, पुट्टिलाए तेयलिपुत्तो [ ज्ञाता० श्रु० १ अ० १४ सूत्र १०२ पत्र १८९ - २] पभावतीए उद्दायणो एवमादि [ आव० चूर्णी भाग १ पत्र ३९९, आव० हारि० वृत्ति पत्र २९८ ] ७ । कुलसमयो जो जस्स कुलस्स धम्मो आचार इत्यर्थः, तद्यथा— शकानां आवपितृशुद्धिः खण्डशुद्धिः, आभीराणां अमातृमन्थनी शुद्धिः मन्थनी शुद्धी ८ । गणसमयो जो जस्स गणस्स समयो, तं जधामलगणस्स जो मल्ल अणाहो मरति स मल्लैः संस्कार्यते पतितं चैनमुद्धरन्ति ९ । गण्डिसमयो जहा — भिक्खुणं गोसे पेज्जागंडी, मज्झण्डे भावण१ खखभावः ॥ २ "शकानां पितृशुद्धिः, आभीरकाणां मन्थनिकाशुद्धिः" इति शीलाङ्कवृत्तौ ॥ Jain Education ional For Private & Personal Use Only _8XXXXXXXX www.ainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy