SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग XXXXXX पढमो सुयक्खंधो १ समयज्झ ॥२३॥ अज्झीणं दिजंतं अव्वोच्छित्तिणययो अलोगो व्व । आयो णाणादीणं झवणा पावाण खवण त्ति ॥ १॥ [विशेषा० गा० ९६१] गतो ओहणिप्फण्णो णिक्खेवो। [णामणिप्फण्णे ] समयो त्ति । सो बारसविधो *णामं १ ठवणा २ दविए ३ खेत्ते ४ काले ५ कुतित्थि ६ संगारे ७।। __कुल ८ गण ९ संकरसमए १० गंडी ११ तध भावसमए य १२॥ ३०॥ णाम-ठवणाओ तधेव २ । वतिरित्तो दव्वसमओ जो जस्स सचित्तस्स अचित्तस्स वा सभावो । तं जधा-सचित्तस्सो. वयोगो, सेसाणं गति-ठिति-अवगाह-गहणाणि । अधिपिधत्तेण दव्याणं सभावा भवंति वण्ण-गंध-रस-फासेहिं–वण्णतो कालतो भमरो, णीलं उप्पलं, रत्तो कंबलसाडो, पीतिया हरिदा, सुकिलो ससी। [गंवेण] सुगंधं चंदणादि, दुगंधो वच्छो (बच्चो)। रसेण कडुआ सुंठी, तित्तो जिंबो, कसायं-तूविरं कविट्ठ, अम्बं अम्बयं, महुरो गुलो। [फासतो] कक्खडो पासाणो, स एव गुरु, लहुगं उलूगपत्तं, सीतं हिमं, उण्हो अग्गी, णिद्धं घतं, लुक्खा छारिया एवमादि । अधवा जो जस्स दव्वस्सोवयोगकालो सो तस्स समयो, तं जधा-खीरस्स ताव उण्हमणुण्हं सीतमसीतं वा, एवमण्णेसि पि पुप्फ-फलादीणं विभासितव्वं । अथवा - वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडो वसन्तस्यान्ते ॥ १॥३। पढमुद्देसो ॥२३॥ १संकर १० गंडी ११ बोधवे भाव खं १ खं २ पु २॥ २ अवगाहणाणि पु०॥ ३ अधपिध मु०॥ ४ दुग्गंधो ल्हसुणादी, कडुआ मु०॥ Jain Educati o nal For Private & Personal Use Only HDinelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy