________________
आयो ज्झवणा । अज्झयणं णामादि चतुर्विधम् , दव्वज्झयणं पत्तय-पोत्थयलिहितं, भावज्झयणं इदमेव समयं ति । अज्झीणं णामादि चतुम्विधं, दव्वज्झीणं सव्वागाससेढी, भावज्झीणं इदमेव समयज्झयणं, ण खीयति दिजंतं अण्णेसिं । तत्थ गाधाजध दीवा दीवसतं पदिप्पदी सो य दिप्पती दीपो । दीपसमा आयरिया दीप्पंति परं च दीवेंति ॥ १ ॥
[अनुयोगद्वारे पत्र २५२-२] इदाणिं आयो—सो वि नामादि चतुम्बिधो, दब्वओ सचित्तादि, सच्चित्ते दुपयादि ३, मिस्से स एव साभरणाणं | दुपदादीणं, अचित्ते हिरण्णादी ४, भावओ इदमेव समयज्झयणं । इदाणिं झवणा-सा वि णामादि चतुविधा, दव्वझवणा
"पल्हत्थियाए पोत्ती झविज्जति घोडओ विवज्झाए।" [ ] एवमादि । भावज्झवणा दुविधा-पसत्थभावझवणा य अपसत्थभावज्झवणा य । पसत्थभावझवणा णाणस्स ३ झवणा, अपसत्थभावज्झवणा कोधस्स ४ । चउसु वि एतेसु समयज्झयणं भावे समोतरति । इदाणिं एतेसिं चउण्ह विणिरुत्तेण विहिणा वक्खाणं भण्णति । तत्थ णिरुत्तगाधाओजेण सुहझप्पयणं अज्झप्पाऽऽणयणमधिअमयणं वा । बोधस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥१॥
[विशेषा० गा० ९६०] जेण सुहज्झप्पं जणेति अतो अज्झप्पजणं, [प्पगारलोवाओ अज्झयणं । अहवा अज्झप्पस्स आणयणं, ] पगार[आकार-]णकारलोवाओ अज्झयणं ति । अधवा बोधादीणं आधिक्केण णज्झयणं (अयणं ) अज्झयणं, अयनं गमनमित्यर्थः ।।
१ अत्राथें उत्तराध्ययननियुक्तिसत्का पल्लत्थिया अपत्था० इति दशमी गाथा द्रष्टच्या ॥ २ बजाए मु.॥
TOXOXOXOXOXOXOXOXOXO
Jain Educati
o
nal
For Private & Personal Use Only
wwwjainelibrary.org