SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ णिज्जुति - पुण्णजयं सूयगडंग सुतं ॥ २२ ॥ CXCXCXXXCXX CXCXXXX * मेघपंचभूत १ एकप्पए य २ तज्जीवतस्संरीरी य ३ । तय अंकारगवादी ४ तच्छट्टो ५ अफलवादी ६ ॥ २७ ॥ ॥ २७ ॥ बितियए चत्तारि अत्थाधिकारा । तं जधा * बितिए नियतीवायो १ अण्णाणी २ तह य णाणवादी यै ३ । कम्मं चयं ण गच्छति चतुब्विधं भिक्खुसमयम्मि ४ ॥ २८ ॥ * तइए आहाकम्मं १ कडवादी अध य ते पवादी तु २ । किच्वमा य चत्थे परप्पवादी अविरतेसु ॥ २९ ॥ ततिएत्थ अत्थाधिकारो आहाकम्मं परवादिका य । चउत्थे एगो चेव अधिगारो किचुवमा परप्पवादिगाणं ५ ॥ २९ ॥ एवं समोतारेण जत्थ जत्थ समोतरति तत्थ तत्थावतारितं ६ । उवक्कमो गतो । इदाणिं णिक्खेवो । सो तिविहो— ओघणिफण्णो णामणि० सुत्तालावयणिप्फण्णो ति । ओहो णाम-अं सामण्णं सत्थस्स णामं तं चउव्विधं - अज्झयणं अज्झीणं १ णामं १ ठवणा २ दविए ३ इति त्रिंशत्तमी गाथा वृत्तिकृता मधपंचभूत० इति गाथायाः प्राग् व्याख्याताऽस्ति, निर्युक्तत्यादर्शेष्वपि च तथैव वर्त्तते ॥ २ 'स्सरीरे य खं १ खं २ पु २ वृ० ॥ ३ अगारगवाती खं २ पु २ ॥ ४ अत्तच्छट्टो सा० ॥ ५ एतनाथाचूर्णि प्रथमाध्ययनद्वितीयो द्देशकोत्थानिकायां द्रष्टव्या । बीए नियतीवायो १ अन्नाणिय २ तह खं २ पु २ ॥ ६ उ खं १ खं २ पु २ ॥ ७ कडवायं जध खं १ ॥ ८ पवादीआ खं १ वृ० ॥ ९ य बिर° चूसप्र ० ॥ Jain Education tional For Private & Personal Use Only पढमो सुयक्खंधो १ समयज्झ य पढमु ॥ २२ ॥ ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy