________________
इदाणिं संखप्पमाणं तं अट्ठविधं तं जधाणामसंखा ठवणसंखा दुव्व० खेत्त० कालसंखा परिमाण० पज्जव० भावसंखा चैव तत्थ परिमाणसंखाए समोतरति । परिमाणसंखा दुविधा — — कालियसुतपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति । कालियसुतपरिमाणसंखा दुविधा — अंगपविद्धं अंगबाहिरं च अंगपविट्ठे समोतरति । पज्जवसंखाए अनंता पज्जवा, जतो भणितं - "सव्वागासपदेसग्गं सव्वागासपदेसेहिं अनंतगुणितं पेज्जवग्गं अक्खरं लब्भति" [ नन्दी० सू० ४२ ] "संखेज्जा अक्खरा संखेज्जा संघाता संखेज्जा पदा संखेज्जा सिलोगा संखेज्जाओ गाधाओ संखेज्जा वेढा संखेज्जा अणुयोगदारा” [ अर्थतः समवा० सू० १३७ | नन्दी० सू० ४६ ] ३ ।
I
इदाणिं वत्तव्वया, सा तिविधा - ससमयवत्तव्त्रया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया, तत्थ ससमयवत्तव्यया समोतरति ।
परसमए उभयं वा सम्मद्दिट्ठिस्स ससमयो जेण । तो सव्वज्झयणाई ससमयवत्तव्वणियताई ॥ १ ॥ मिच्छत्तसमूहमयं सम्मत्तं जं च तदुवकारम्मि । वट्टर परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ २ ॥ ४ ।
[ विशेषा० गा० ९५३-५४ ]
अत्याहिकारो दुविधो —— अज्झयणत्थाधिकारो य उद्देसत्थाधिकारो य । तत्थ अज्झयणत्थाहिगारो ससमय-परसमयपरूवणाए । उद्देसत्थाधिकारो इमो—पढमुद्देसए ताव इमे छ अत्थाधिकारा भवंति । तं जधा
१ नन्दीसूत्रे तु पज्जवग्गक्खरं इति पाठः ॥
Jain Education national
For Private & Personal Use Only
XCXCXCXXXXXCXX CXXX
jainelibrary.org