SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इदाणिं संखप्पमाणं तं अट्ठविधं तं जधाणामसंखा ठवणसंखा दुव्व० खेत्त० कालसंखा परिमाण० पज्जव० भावसंखा चैव तत्थ परिमाणसंखाए समोतरति । परिमाणसंखा दुविधा — — कालियसुतपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति । कालियसुतपरिमाणसंखा दुविधा — अंगपविद्धं अंगबाहिरं च अंगपविट्ठे समोतरति । पज्जवसंखाए अनंता पज्जवा, जतो भणितं - "सव्वागासपदेसग्गं सव्वागासपदेसेहिं अनंतगुणितं पेज्जवग्गं अक्खरं लब्भति" [ नन्दी० सू० ४२ ] "संखेज्जा अक्खरा संखेज्जा संघाता संखेज्जा पदा संखेज्जा सिलोगा संखेज्जाओ गाधाओ संखेज्जा वेढा संखेज्जा अणुयोगदारा” [ अर्थतः समवा० सू० १३७ | नन्दी० सू० ४६ ] ३ । I इदाणिं वत्तव्वया, सा तिविधा - ससमयवत्तव्त्रया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया, तत्थ ससमयवत्तव्यया समोतरति । परसमए उभयं वा सम्मद्दिट्ठिस्स ससमयो जेण । तो सव्वज्झयणाई ससमयवत्तव्वणियताई ॥ १ ॥ मिच्छत्तसमूहमयं सम्मत्तं जं च तदुवकारम्मि । वट्टर परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ २ ॥ ४ । [ विशेषा० गा० ९५३-५४ ] अत्याहिकारो दुविधो —— अज्झयणत्थाधिकारो य उद्देसत्थाधिकारो य । तत्थ अज्झयणत्थाहिगारो ससमय-परसमयपरूवणाए । उद्देसत्थाधिकारो इमो—पढमुद्देसए ताव इमे छ अत्थाधिकारा भवंति । तं जधा १ नन्दीसूत्रे तु पज्जवग्गक्खरं इति पाठः ॥ Jain Education national For Private & Personal Use Only XCXCXCXXXXXCXX CXXX jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy