________________
[ वसु० प्र० खं० लं० ३ पत्र १४८]। अंदोलएण अंदोलारूढो एति य, जं वा रुक्खसालं अंदोलिएऊणं अप्पाणं परतो वच्चति । जधा लता तधा वेत्ते वि । अधवा लत त्ति आकंपिऊणं अण्णाए लताए लग्गति । रज्जुहि गंगं उत्तरति । [दवणं] दगणदीजायणं (? जाणं)। बिलं दीवगेहिं पविसंति । रज्जु वा कडिए बंधिऊण पच्छा रज्जु अणुसरंति कचिद् रसकूपिकादौ महत्यन्धकारे, पुणो णिग्गच्छति गच्छति सो चेव पासमग्गो । खीलरोहिं रुमाविसए वालुगाभूमीए चक्कमंति, क्वचिद् वेणु(रेणु)प्रचुरे देशे कीलकानुसारेण गम्यते, अन्यथा पथभ्रंशः । अयपधो लोहबद्धः, सुवण्णभूमीए पच्छा (? बच्छा छगले, चम्मब्भत्थे सरुहिरे ठवेह, अयमंसं पइत्ता भक्खेह, बद्धकडिच्छुरिया भत्थगेसु पविसह, तओ रयणदीवाओ भारुडा नाम सउणा महासरीरा इहाऽऽगच्छंति चरित्रं, ते इहं घग्घ-ऽच्छभल्लहयाणं सत्ताणं मंसाई खायंति, महंत मंसपेसी निलयं नयंति, ते को सरुहिरभत्थगपविढे 'मंसपेसि' त्ति करिय उक्खिविय गइस्संति रयणद्दीव, निक्खित्तमेत्तेहि य भत्थया फालेयव्वा छुरियाहिं, तओ रयणसंगहो कायव्वो । एस रयणद्दीवगमणस्स उवातो ति।" इति [पत्र १४८-४९] । अथात्र वृत्तिपाठः-"फलगेल्यादि । फलकेमार्गः फलकमार्गः, यत्र कर्दमादिभयात् फलकैगम्यते । लतामार्गस्तु यत्र लतावलम्बन गम्यते। अन्दोलनमार्गोऽपि यत्र अन्दोलनेन दुर्गमतिलायते । वेत्रमार्गो यत्र वेत्रलतोपष्टम्मेन | जलादौ गम्यत इति, तद्यथा-चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः । रज्जुमार्गस्तु यत्र रज्वा किञ्चिदतिदुर्गमतिलच्यते । 'दवन' यानम् , तन्मार्गों दवनमार्गः। बिलमार्गों यत्र गुहाद्याकारेण बिलेन गम्यते । पाशप्रधानो मार्गः पाशमार्गः, पाश-कूटक-वागुरान्वितो मार्ग इत्यर्थः । कीलकमार्गों यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते । अजमार्गों यत्र अजेन-बस्त्येन गम्यते, तद्यथासुवर्णभूम्यां चारुदत्तो गत इति । पक्षिमार्गों यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते । छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते । जलमार्गों यत्र नावादिना गम्यते । आकाशमार्गो विद्याधरादीनाम्" इति ॥
१ कीलिका वा० मो० ॥
ROXOXOXOXOXOXOXOKO-Kya KOK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.