SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत् ११ मग्ग ॥२३५॥ ज्झयणं जधा। वेत्तलताहिं गंगमादी संतरति, जधा चारुदत्तो वेत्तवतिं वेत्तेहिं ओलंबिऊण परकूलवेत्तेहिं आलाविऊण उत्तिण्णो १.वसुदेवहिण्डौ 'उसुवेगा' नाम दृश्यते । अत्र मार्गज्ञानायात्यन्तोपयोगी वसुदेवहिण्डिपाठः फलग० नियुक्तिगाथावृत्तिश्च क्रमश उद्धियेते-“कमेण उत्तिण्णा मो सिंधुसागरसंगम नदिं । वच्चामो उत्तरपुव्वं दिसं भयमाणा । अतिच्छिया हूण-खस-चीणभूमीओ । पत्ता मो वेअड्डपायं संकुपहं । ठिया सत्थिया, कओ पागो, वणफलाणि य भक्खियाणि । भुत्तभोयणेहि य कोट्टियं तुंबरुचुण्णं सत्थिगेहिं । भणिया पुरंगमेणचुण्णं परिगेण्हह, परिकरेण बंधह चुण्णस्स उच्चोलीओ, भरेह भंडं, पोहलए कक्खपएसे बंधह; ततो एतं छिण्णटंकं कडयं विजयाणदिद्दई अत्थग्घमेगदेसे संकुलयालंबणं संकुपहं कमिस्सामो, जाहे हत्या पसिज्जति ताहे तुंबलं परामुसिजह, ततो फरुसयाए हत्याणं अवलंबणं होइ, अण्णहा | उवलसंकूओ नीसरिय निरालंबणस्त छिण्णदहे पडणमपारे भविज त्ति। ततो तस्स वयणेण तुंबरुचुण्णाइगहणपुन्वं सव्वं कयं । उत्तिण्णा मो सब्वे संकुपहं । पत्ता मो जणवयं । ततो पत्ता मो उसुवेगनर्दि, तत्थ ठिया, पक्काणि वणफलाणि आहारियाणि । ततो पुरंगमेण भणियं-एसा नदी वेयडपव्ययपवहा उसुवेगा अत्थरघा, जो उत्तरेज सो उसुवेगगामिणा जलेण हीरिज, न तीरए तिरिच्छं पविसिउं ति; एस पुण पहो गम्मइ वेत्तलयागुणेण-जया उत्तरो वाऊ वायइ ततो पव्वयंतरविणिग्गयस्स मारुयस्स एगसमूहयाए महंता गोपुच्छसंठिया सभावओ मिउ-थिरा वेत्ता दाहिणेण णा मिजंति, 'नामेजमाणा उसुवेगनदीए दक्षिणकूलं संपावेंति' त्ति अवलंबिजंति, अवलंबिएसु वेलुयपव्वाउदरा छुम्भंति, ततो जओ दाहिणो वाऊ अणुयत्तो भवइ ततो सो उत्तरं संछुभइ, 'संछुब्भमाणे वेलुपव्वसरणेसु पुरिसो उत्तरे कूले छुन्भइ' त्ति गेण्हह वेलुपब्वे, मारुयं | पडिवालेह त्ति । तस्स मएण गहिया वेलुयपव्वाउदरिया, बद्धं भंडं परिकरा य । मारुयं पडिवालेता जहोपदेस दक्खिणवाउविच्छूढवेत्तवसोवतरणेण ठिया मो उत्तरकूले । वेत्तलयागुविलं च पव्वयकडगं सोहयंता मग्गं अइच्छिया, गया टंकणदेसं । पत्ता मो गिरिनदीतीरं, सीमंतम्मि संठिओ सत्थो । भुत्तभोयणेहिं पुरंगमवयणेण नदीतीरे पिहप्पिहं विरइयाणि भंडाणि, एगो य कट्टरासी पलीविओ, अवता य मो एगंतं । अम्गि सधूमं दणं टंकणा आगया, पडिवण्णं भंड, तेहिं पि को धूमो, ते गया पुरंगमवयणेण णियगट्ठाणं । निबद्धा छगला फलाणि य गहियाणि सस्थिएहिं । तओ पत्थिओ सत्यो सीमानदीतीरेण । पत्ता य मो अयपहं । वीसंता कयाहारा पुरंगमवयणेण अच्छीणि बंधिऊण छगलमारूढा वजकोडीसंठियं पव्वयं उभओपासछिण्णकडयं अइकता। सीयमारुयाहयसरीरा संठिया छगलगा, मुक्काणि अच्छीणि, वीसंता भूमिभाए। कयाहारा य भणिया पुरंगमेण-मारेह Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy