SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ णिन्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत् ११ ममगज्झयणं ॥२३६॥ वा)। पक्खीणं ति जया चारुदत्तो णातो [वसु० प्र० ख० लं० ३ पत्र १४१] । छत्तगमग्गो छत्तगेणं धरिजमाणेणं गच्छति उपद्रवमयात् , जधा गणिगो पवातो। जलमग्गो णावाहिं । आगासमग्गो चारण-विज्जाहराणं ॥२॥१०१॥ खेत्तम्मि जम्मि खेत्ते काले कालो जहिं वहति मग्गो। भावम्मि होति दुविधो पसत्थ तह अप्पसत्थो य॥३॥ १०२॥ खेत्तम्मि जम्मि खेत्ते. गाधा । जम्मि खेत्त मग्गो-भूमिगोअराणं भूमीए मग्गो, देवाणं आगासे, खेचर-विनाहराण उभये । अधवा खेत्तस्स मग्गो, जधा सा[लिखेत्तमग्गो एवमादि; प्राममार्गो नगरमार्ग इत्यादि, यथा-एष पन्था विदर्भायाः, अयं गच्छति हस्तिनागपुरम् । कालमार्गो जो जम्मि काले मग्गो बहति, यथा-वर्षारोत्रे उद्गपूर्णानि सरांसि परिरयेण गम्यन्ते, व्याशुष्ककर्दमानि शिशिरे प्रीष्मे वा उज्जुमग्गेण । यस्मिन् वा काले गम्यते, यथा-प्रीष्मे रात्रौ सुखं गम्यते, हेमन्तेऽहनि । जच्चिरेण वा गम्मति, यथा योजनिकी सन्ध्या। भावमग्गो दुविधो पसत्थो अप्पसस्थी थे ।। ३ ।। १०२ ॥ विहम्मि वि तिगभेदो णेओ तस्स वि विणिच्छओ दुविहो। सुगतिफल दुग्गतिफलो पगतं सुगतीफलेणेत्थे ॥४॥ १०३ ॥ दुविहम्मि वितिगमेदो० गाधा । अप्पसत्थभावमग्गो तिविधो, तं जधा-मिच्छत्तं १ अविरती २ अण्णाणं ३ । पसत्यभाषमग्गो तिविहो, तं जधा-[सम्मण्णाणं] सम्मइंसणं सम्मचारित्तं । तस्स पुण दुविहस्सावि मग्गस दुविही १ जहिं भवे मग्गो ख १ । जहिं हवइ जो उ खं २ पु २॥ २रेवत्त पु० । “शालिक्षेत्रादिके वा क्षेत्रे” इति वृत्तौ ॥ ॥२३६॥ JainEducatalia For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy