________________
विणिच्छयो, विनिश्चयः फलं कार्य निष्ठत्यनर्थान्तरम् । पसत्थो सुगतिफलो, अप्पसत्थो दुग्गतिफलो। सुगतिफलेनाधिकारः ॥ ४ ॥ १०३ ।। अप्पसत्थमग्गट्ठिताणं पुण दुग्गतिगामुगाणं
दुग्गतिफलवातीणं तिणि तिसट्ठा सता पवादीण ।
खेमे य खेमरूवे चउक्कगं मग्गमादीसु॥५॥ १०४॥ दुग्गतिफलवातीणं । तिण्णि तिसट्ठा पावादियसता। दव्यमग्गो पुण चतुविधो-खेमे णामेगे क्खेमरूवे, खेमे *णामेगे अक्खेमरूवे० ₹ । खेमे य खेमरूवे त्ति अदुग्गं णिचोरं च, एवं चतुसु वि भंगेसु योजयितव्यम् । भावमग्गे एवमेव
चतुभंगो-पढमभंगे भाव-दवलिंगजुत्तो साधू १ खेमे अक्खेमरूवे कारणिओ दवलिंगरहितो साधू २ अक्खेमा खेमरूविगा णिण्हगा ३ अण्णउत्थियनिहत्था चरिमभंगे ४ ॥ ५॥ १०४॥
सम्मप्पणीत मग्गो णाणं तध देसणं चरित्तं च।
चरग-परिवायादीचिण्णो मिच्छत्तमग्गो त्ति ॥६॥१०५॥ सम्मप्पणीत मग्गो० गाधा । जो सो पसत्थभावमग्गो सो तिविधो-णाणं तध दंसणं चरितं च, तित्थगर-गणधरेहिं माथेरेहिं साधूहि य अणुचिण्णो । तबिवरीओ पुण मिच्छत्तमग्गो, सो चरग-परिव्वायगादीहिं आचिणी मिच्छत्तमग्गो ॥६॥ १०५॥ येऽपि सच्छासनप्रतिपन्नाः
१दोग्गति खं २ पु २॥ २८ इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ ३ णाणे तह देसणे चरित्ते य खं १खं २ पु २॥ ४उ खं १॥
Jain Educati
For Private
Personal Use Only
Niainelibrary.org.