SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ पढमो णिन्जुत्तिचुण्णिजयं सुरक्खंधो सूयगडंग सुनं ९ धम्मज्झयणं ॥२२२॥ ४६७. लद्धे कामे ण पत्थेजा 'विवेगं एवमाहिए। आयरियाई सिक्खेजा सुबुद्धाणंतिए सदा ॥३३॥ ४६७. लद्धे कामे ण पत्थेजा. सिलोगो । लद्धा णाम जइ णं कोइ वत्थ-गंध-अलंकार-इत्थी-सयणा-ऽऽसणादीहिं णिमंतेज्जा तत्थ ण गिझेज, जधा चित्तो [उत्तरा० अध्य० १३] । अधवा "लद्धीकामे" तवोलद्धीओ आगासगमण-विउव्वादीओ अक्खीणमहाणसिगादीओ य ण दाव उवजीवेज, ण य अणागते । इहलौकिके एता एव वत्थ-गंधादी, परलोगिगे वा जधा बंभदत्तो तधा ण पत्थेज्ज, एवं भावविवेगो आख्यातो भवति । किञ्च-आयरियाई सेवेज (सिक्खेजा), आचरणीयाणि आयरियव्याणि, दुविधाए वि सिक्खाए । केसामंतिगे ?, सुबुद्धाणं, सुट्ट बुद्धा सुबुद्धा गणधरायाः, यधा यदाकालमाचार्या भवन्ति ॥ ३३॥ किश्च ४६८. सुस्सूसमाणो उवासेज सुपण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी घितिमंता जितिंदिया ॥ ३४॥ ४६८. सुस्सूसमाणो उवेहेज० (उवासेज०) सिलोगो । श्रोतुमिच्छा शुश्रूषा । कोऽर्थः ?, पूर्वमुक्तं "आयरियाई सिक्खेजा सुबुद्धाणं०" [सुत्तं ४६७ ] तेषां सकाशादनिदानं तदर्थशुश्रूषा । तथैव उपासि(सी)त सुपण्णं शोभनप्रज्ञं सुप्रशं गीतार्थ प्रज्ञावन्तम् । सुटु तवस्सितं सुतवस्सितं, यदि चेत् संविग्ग इत्यर्थः । तत्र केवंविधाचार्याः शरणम् ?, वीरा जे १ लद्धीकामे चूपा. वृपा० ॥ २ विवेगे एसमाहिए खं १ पुकाविवेगे तेसमाहिते खं २ पु २॥ ३ आरियाई खं १ . दी० । आयरियाई वृपा० ॥ ४°जा बुद्धाणं अंतिए खं १ खं २ पु १ पु २ वृ० दी० ॥ सपा ॥ २२२॥ Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy