________________
अत्तपण्णेसी, विराजन्त इति वीराः, आत्मप्रज्ञामेषन्तीति आत्मप्रज्ञैषिणः, आत्मज्ञानमित्यर्थः । कथम् ?, येनाऽऽत्मा ज्ञायते येन वाऽस्य निस्सारणोपायः संयमवृत्तिव्यवस्थित इति, [....... ............] ॥ ३४ ॥
४६९. गिहे दीवमपासंता पुरिसादाणिया णरा।
ते वीरा बंधणुम्मुक्का णावकंखंति जीवितं ॥ ३५॥ ४६९. [ गिहे दीवमपासंता० सिलोगो ।............... पुरुषादानीयाः सेव्यन्त इत्यर्थः, नो राजा-5मात्याश्च पण्डिता धर्मलिप्सवो वा पुरुषादानीया भवन्ति इत्यतः प्रव्रजन्ति, प्रव्रजितास्तु ते वीरा बंधणुम्मुक्का । अधवा पूर्व गृहवासे द्विविधमपि भावद्वीपं अदृष्टवन्तः प्रव्रज्यामुपेत्य पुरुषादानीया यदा संवृत्ता भवन्ति धर्मलिप्सुभिः पुरुषैरादानीयाः । अथवा ग्राह्याः पुरुषा इत्यादानीयाः । अथवाऽऽदानीय इत्यादानार्थिकः साधुः, पुरुषश्चासौ आदानीयश्च पुरुषादानीयः। ते वीरा इति आदानीयाः, विराजन्त इति वीराः। बन्धनानि कालादीनि तेभ्यो मुका बंधणुम्मुका । न तदसंयमजीवितं पुनरवकावन्ते विषय-कषायादिजीवितं वा ॥ ३५ ॥ जं तं कषायादिजीवितं पासत्यादिजीवितं तदिदम् । तं जधा४७०. अगिद्धे सद्द-फासेसु आरंभेसु अणिस्सिते।
सव्वेतं समयातीयं जमिदं लवितं बहुं॥ ३६॥ ४७०. अगिद्धे सद्द-फासेसु० सिलोगो । मणुण्णेसु सद्देसु फासेसु य अगिद्धेण भवितव्वं, रूवेसु अमुच्छितेण |* १°मपस्संता सं २ पु १ पु २॥ २ सव्वं तं खं २ पु १ पु २॥ ३ समतातीतं खं १ ख २ पु १॥ ४ जमतं खं १ खं २ | पु१पु२ वृ० दी०॥
सूयगडं ३८
Jain Education International
For Private
Personal Use Only
Mainelibrary.org