________________
पढमो
णिज्जुत्ति
चुण्णिजयं सूयगडंग
सुयक्खंधो
सुत्वं
॥२२३॥
९धम्मज्झयणं
KOKAKKAKOOK-XO
भवितव्वं, एवं गंध-रसेसु समणुण्णेसु य । अमणुण्णेसु य सव्वेसु दोसो ण कायव्यो । णिगमणमिदाणिं अपदिश्यते-सव्वेतं समयातीय, सव्वमिति यदिदं धर्म प्रति इह मयाऽध्ययनेऽपदिष्टम् । समय आरुहत एव, आदीयं ति भक्षणम् , समया
भ्यन्तरकरणमात्रम् , “अद भक्षणे" समयेण अतीतं समयाभ्यन्तरे, न समयेन समयेनात्तमित्यर्थः । अथवा ये वा परे A कुसमयाः तान् कुसमयान् एतदतीतम् , अज्ञानदोषाद् विषयलालस्याच न तैरावजंत इत्यर्थः । किं तत् ?, यदिदं लवितं बहुं, लवितं नाम कथितमित्यर्थः ॥ ३६॥ किश्च-उक्तावशेषमिदमपदिश्यते
४७१. अतिमाणं च मायं च तं परिणाय पंडिते।
गारवाणि य सव्वाणि णेव्वाणं संधए मुणि ॥ ३७॥ त्ति बेमि॥
॥धम्मो सम्मत्तो। णवमं अज्झयणं सम्मत्तं ॥९॥ ४७१. अतिमाणं च मायं च० सिलोगो । अतिरतिक्रमणादि, अतिशयेन मानं अतिमानम् , एवं मायामपि, चशब्दात् क्रोध-लोभावपि । कोऽर्थः ? यद्यपि तावत् क्रोधोदयः स्यात् तथापि तस्य निग्रहः कार्यः, न तु साफल्यम्, एवं शेषाणामपि । अथवा यद्यपि मानार्हेष्वाचार्यादिषु प्रशस्तो मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिण्णाय [पंडिते ], तं दुविधाए वि परिणाए परिजाणेज । एवं शेषेष्वपि प्रयोजयितव्यम् । गारवाणि य सव्वाणि, इड्डीगारवादीणि, परिज्ञायेति वर्त्तते । णेव्वाणं संधए मुणी, णिव्वाणमिति संयम एव, तं संयम अच्छिण्णसंधणाए ताव संधेहि जाव पर संयमट्ठाणं संधितं । अधवा णिव्वाणमिति मोक्षः संधित इति ॥ ३७ ॥
॥ धर्माध्ययनं नवमम् ॥९॥. १°पणात खं १॥
Re-KOKOKO-Ko-
KKO-KOIROOROko
॥२२३॥
Jain Educati
o nal
For Private & Personal Use Only
aineibraryong