SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्ति चुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं ॥२२३॥ ९धम्मज्झयणं KOKAKKAKOOK-XO भवितव्वं, एवं गंध-रसेसु समणुण्णेसु य । अमणुण्णेसु य सव्वेसु दोसो ण कायव्यो । णिगमणमिदाणिं अपदिश्यते-सव्वेतं समयातीय, सव्वमिति यदिदं धर्म प्रति इह मयाऽध्ययनेऽपदिष्टम् । समय आरुहत एव, आदीयं ति भक्षणम् , समया भ्यन्तरकरणमात्रम् , “अद भक्षणे" समयेण अतीतं समयाभ्यन्तरे, न समयेन समयेनात्तमित्यर्थः । अथवा ये वा परे A कुसमयाः तान् कुसमयान् एतदतीतम् , अज्ञानदोषाद् विषयलालस्याच न तैरावजंत इत्यर्थः । किं तत् ?, यदिदं लवितं बहुं, लवितं नाम कथितमित्यर्थः ॥ ३६॥ किश्च-उक्तावशेषमिदमपदिश्यते ४७१. अतिमाणं च मायं च तं परिणाय पंडिते। गारवाणि य सव्वाणि णेव्वाणं संधए मुणि ॥ ३७॥ त्ति बेमि॥ ॥धम्मो सम्मत्तो। णवमं अज्झयणं सम्मत्तं ॥९॥ ४७१. अतिमाणं च मायं च० सिलोगो । अतिरतिक्रमणादि, अतिशयेन मानं अतिमानम् , एवं मायामपि, चशब्दात् क्रोध-लोभावपि । कोऽर्थः ? यद्यपि तावत् क्रोधोदयः स्यात् तथापि तस्य निग्रहः कार्यः, न तु साफल्यम्, एवं शेषाणामपि । अथवा यद्यपि मानार्हेष्वाचार्यादिषु प्रशस्तो मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिण्णाय [पंडिते ], तं दुविधाए वि परिणाए परिजाणेज । एवं शेषेष्वपि प्रयोजयितव्यम् । गारवाणि य सव्वाणि, इड्डीगारवादीणि, परिज्ञायेति वर्त्तते । णेव्वाणं संधए मुणी, णिव्वाणमिति संयम एव, तं संयम अच्छिण्णसंधणाए ताव संधेहि जाव पर संयमट्ठाणं संधितं । अधवा णिव्वाणमिति मोक्षः संधित इति ॥ ३७ ॥ ॥ धर्माध्ययनं नवमम् ॥९॥. १°पणात खं १॥ Re-KOKOKO-Ko- KKO-KOIROOROko ॥२२३॥ Jain Educati o nal For Private & Personal Use Only aineibraryong
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy