SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ [दसमं समाहिअज्झयणं] ___ समाधि त्ति अज्झयणस्स चत्तारि अणुयोगद्दारा । अधियारो से समाधीए । एसा य जाणितुं फासेतब्वा । णामणिप्फण्णे आदाणपदेणाऽऽपं गोण्णं णामं पुणो समाधि त्ति। मिक्खिविऊण समाधि भावसमाधीए पगयं तु ॥१॥९६॥ आदाणपदेणाऽऽधं गोणं णाम० गाधा । यस्मादपदिश्यते "आघं मतिमं अणुवीति धम्म" [ सुत्तं ४७२ ] इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः। जधा असंखयस्स आदाणपदेण असंखतं ति णामं, तं पुण पमायापमादं ति अज्झयणं बुच्चति, जेण तत्थ पमादो अप्पमादो य वणिजति ति । तथैव लोगसारविजयो अज्झयणं, १°णग्धं खं १॥ २°माहीइ खं २ पु २॥ ३ असंखयनामकं उत्तराध्ययनसूत्रे चतुर्थमध्ययनम् ॥ ४ लोकसारविजयाख्य आचाराणसूत्रे पश्चममध्ययनम् ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy