________________
[दसमं समाहिअज्झयणं]
___ समाधि त्ति अज्झयणस्स चत्तारि अणुयोगद्दारा । अधियारो से समाधीए । एसा य जाणितुं फासेतब्वा । णामणिप्फण्णे
आदाणपदेणाऽऽपं गोण्णं णामं पुणो समाधि त्ति।
मिक्खिविऊण समाधि भावसमाधीए पगयं तु ॥१॥९६॥ आदाणपदेणाऽऽधं गोणं णाम० गाधा । यस्मादपदिश्यते "आघं मतिमं अणुवीति धम्म" [ सुत्तं ४७२ ] इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः। जधा असंखयस्स आदाणपदेण असंखतं ति णामं, तं पुण पमायापमादं ति अज्झयणं बुच्चति, जेण तत्थ पमादो अप्पमादो य वणिजति ति । तथैव लोगसारविजयो अज्झयणं,
१°णग्धं खं १॥ २°माहीइ खं २ पु २॥ ३ असंखयनामकं उत्तराध्ययनसूत्रे चतुर्थमध्ययनम् ॥ ४ लोकसारविजयाख्य आचाराणसूत्रे पश्चममध्ययनम् ॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org.