________________
*
पढमो
सुयक्खंधो
१० समाहि अज्झयणं
णिज्जुत्ति-%ा आदाणपदेणं पुण आवंति त्ति वुचति । एवमादीणि अज्झयणाणि आदाणपदेण वुचंति । गुणणिप्फण्णेणं पुणाई णामेण तेसि चुण्णिजयं णिक्खेवो भवति, इमस्स पुण गुणणिप्फण्णं णामं समाधी ॥ १॥९६ ॥ सा छविधा भवतिसूयगडंग
णामं ठवणा दविए खेत्ते काले तधेव भावे य।
एसो तु समाधीए णिक्खेवो छविधो होति ॥२॥९७॥ ॥२२४॥
णामं ठवणा दविए. गाधा ॥ २ ॥ ९७ ॥ तत्थ दव्वसमाधी णं
पंचसु वि य विसयेसुं सुभेसु दव्वम्मि सा समाधि त्ति।
खेत्तं तु जम्मि खेत्ते काले जो जम्मि कालम्मि ॥ ३ ॥९८॥ पंचसु वि य विसयेसुं० गाधा । श्रोत्रादीनां पञ्चानामपि इन्द्रियाणां यथास्वं शब्दादिभिर्मनोहविषयैर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः । अधवा-"दव्वं जेण तु दव्वेण समाधी आधितं च जं दवं" सोभणवण्णादि सा दव्वसमाधी, क्षीर-गुडादीणां च समाधी, अविरोध इत्यर्थः । दवेण समाधिरिति, जधा उप[भु]जन्ताणं परिणामिगसमाधिरित्यादि । आहितं च जं दव्वं ति जधा तु लोए आहितं ति समं भवति, एसा दबसमाधी । खेत्ततो समाही खेत्तसमाधी, जधा दुभिक्खहताणं सुभिक्खदेसं पाविऊण समाधी, तथैव चिरप्रवसितानां स्वगृहं प्राप्य, जत्थ वा खेत्ते समाधी वणिज्जति ।
॥२२४॥
१पंचसु विसएसु सुमेसु द्व्वम्मि सा भवे समाहि त्ति खं १ खं २ पु २। दव्वं जेण तु दव्वेण समाधी आधितं च KI दव्वं । चूपा०॥ २काले कालो जहिं जो उख २ पु २ वृ० दी०॥
KOXO
Jain Education
anal
For Private
Personal Use Only
www.jainelibrary.org