________________
कालसमाधी णाम जस्स जत्थ काले समाधी भवति । प्रायशस्तावद् वानस्पत्यानां वर्षोंसु, नक्तमुलूकानाम्, अहनि बलिभोजनानां वायसानाम्, शरदि गवाम् , जस्स वा जञ्चिरं कालं समाधी ॥ ३॥ ९८ ॥
__ भावसमाधि चतुविध देसण णाणे तवे चरित्ते य। चतुहिं वि समाधितप्पा सम्मं चरणद्वितो साधू ॥४॥९९॥
॥ समाधीए णिजुत्ती सम्मत्ता ॥१०॥ भावसमाधि चतु० गाधा । तं जधा-णाणसमाधी १ दसणसमाधी २ चरित्तसमाधी ३ तवसमाधी ४ । णाणसमाधी जधा जधा सुतमधिज्जति तथा तथाऽस्यातीव समाधिरुत्पद्यते, ज्ञानोपयुक्तो हि आहारमपि न काङ्कते, न वा दुःखस्योद्विजते, ज्ञेयार्थोपलम्भे चास्यातीव समाधिरुत्पद्यते १ । दर्शनसमाधिरपि जिनवचननिविष्टबुद्धिरिह निवातसरणप्रदीपवन कुमतिभिर्धाम्यते २ । चारित्रसमाधिरपि विषयसुखनिःसङ्गत्वात् परां समाधिमाप्नोति । उक्तं च-"नैवास्ति राजराजस्य तत् सुखं०" [प्रशम० आ०१२८] ३ । तपःसमाधिरपि नासौ तपोभावितत्वात् कायक्केश-क्षुत्-तृष्णापरीषहेभ्य उद्विजते । तथैवाभ्यन्तरतपोयुक्तः ध्यानाश्रितमना निर्वाणस्थ इव न सुख-दुखाभ्यां बाध्यते ४॥४॥ ९९ ॥ ___ गतो णामणिप्फष्णो । सुत्ताणुगमे सुत्तमुच्चारणीयं जाव
४७२. आघं मतिमं अणुवीय धम्म, 'अंजु समाधि तधियं सुणेह।
___ अपडिण्ण भिक्खू उ समाधिपत्ते, अणिदाणभूतो सुपरिव्वएजा ॥१॥ १माही चउहा दंसण सं १ वृ०॥ २चउसु वि खं २ पु २ वृ०॥ ३ समाही सम्मत्तो खं २ पु २॥ ४ मइमं खं १ पु१। मईम सं २ पु २ वृ० दी.॥ ५ अंजू समाहिं तमिणं सुखं १ खं २ पु १ पु २ वृ० दी० ॥ ६°भूतेसुप चूपा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org