________________
णिज्जुत्तिचुण्णिजयं स्यगडंग
पढमो सुयक्खंधो
सुर्त
१० समाहि अज्झयणं
॥२२५॥
- ४७२. आघं मतिमं अणुवीयि धम्मं० वृत्तम् । सम्बन्धः-अच्छिन्ननिर्वाणसन्धनेति वर्त्तते, स एव भगवान् X तस्यामच्छिन्ननिर्वाणसन्धनायां वर्त्तमानः आघं मतिमं अणुवीयि धम्म, आघमिति आख्यातवान्, मतिमानिति केवलज्ञानी, अणुवीयि त्ति अनुविचिन्त्य केवलज्ञानेनैव, अथवा अनुविचिन्त्य ग्राहकं ब्रवीति । जधा
___"णिउणे णिउणं अत्थं थूलत्थं थूलबुद्धिणो कधए ।" [कल्पमा० गा० २३० ] सुणेलूगा विचिंतेंति-मम भावमनुविचिन्त्य कथयति, तिरिया अपि विचिंतयंति-अम्हं भगवान् कथयति । आहाराद्या द्रव्यसमाधयः प्ररूप्य प्रशस्तभावसमाधिःअंजुमिति उज्जुर्ग, न यथा शाक्याः, वृक्षं स्वयं न छिन्दन्ति, 'भिन्नं जानीहि' तं छिन्दानं युवते; तथा कार्षापणं न स्पृशन्ति क्रय-विक्रय तु कुर्वते इत्येवमादिभिः अनृजुः । तधिकमिति तथ्यम् । अपडिण्णे भिक्खु उ समाधिपत्ते, कः समाधिप्राप्तः? य अप्रतिज्ञः इह-परलोकेषु कामेषु अप्रतिज्ञः, अमूर्च्छित इत्यर्थः, अद्विष्टो वा । भिक्षुः पूर्ववर्णितः, तुर्विशेषणे, भावभिक्खू विसेसिज्जति । भावसमाधिरेव प्राप्तनिबन्धने न निदानभूतः अनिदानभूतो नाम अनाश्रवभूतः, सर्वतो व्रजेत् परिव्वए । अधवा "अणिदाणभृतेसु परिवएजा" अनिदानभूतानीति “निदा बन्धने" अबन्धभूतानीति अनिदानतुल्यानीति ज्ञानादीनि व्रतानि वा तेसु परिव्वएज्जा, अधवा निदानं हेतुर्निमित्तमित्यनर्थान्तरम् , न कस्यचिदपि दुःखनिदानभूतो परिव्वएज्जा ॥ १॥ _काणि पुण णिदाणट्ठाणाणि ?, उच्यते-पाणवधादीणि । तत्थ पाणातिवातो चतुविधो, तं जधा-दव्यतो खेत्ततो कालतो भावतो । तत्र क्षेत्रप्राणातिपातप्रतिषेधप्रतिपादनार्थमपदिश्यते
१ आघन्निति चूसप्र० ॥
।। २२५॥
Jain Educatko sinational
For Private & Personal Use Only
jainelibrary.org.