SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४७३. उडुं अधे या तिरियं दिसासु, तसा ये जे धावर जे य पाणा । हत्थेहिं पादेहि य संजमंतो, अदिण्णमण्णेसु य णो गैहेजा ॥ २ ॥ 1 ४७३, उड्डुं अधे या तिरियं दिसासु० वृत्तम् । सव्बो पाणातिपातो कज्जमाणो पण्णवगादि संपडुच्च उड्डुं अधे य तिरियं वा कज्जति । तत्रोर्ध्वमिति यदूर्द्ध शिरसः, अघ इति अधः पादतलाभ्याम् शेषं तिर्यक् । तत्रोर्ध्वं सम्पातिमरजोवर्षोल्का-प्रदीप्तगृहादीनि वायु-वृक्ष-पक्षि-मक्षिकाः ये चाऽन्ये वृक्षगृहाद्याश्रिताः, एवमधस्तिर्यक् च विभाषितव्याः । द्रव्यप्राणातिपातस्तु तसा य जे थावर जे य पाणा । भावप्राणातिपातस्तु हत्थेहिं पादेहि य संजमंतो । चशब्दाद् अपि उच्छानिःश्वास-कासित-क्षुत-वायुनिसर्गादिषु सर्वत्र संयमति, एवं समाधिर्भवति । एवं मायं माणं च संजमेज्जा । तथैव अदि गेण्हितव्यं तिततियं वतं । एवं सेसाणि वि अत्थतो परूवेतव्वाणि ॥ २ ॥ ज्ञान दर्शनसमाधिप्रसिद्धये त्विदमपदिश्यते—– ४७४. सुक्खातधम्मे वितिगिंछतिण्णे, लाढे चरे आयतुले पयासुं । आयं ण कुज्जा इह जीवितट्ठी, चयं ण कुजा सुतवस्सि भिक्खू ॥ ३ ॥ ४७४. सुक्खातधम्मे वितिगिंछतिष्णे ० वृत्तम् । सुष्ठु आख्यातो धर्मः स भवति सुअक्खातधम्मे द्विविधोऽपि । वितिर्गिछतिष्णो चि दर्शनसमाधी गिहिता, "निस्संकित निक्कंखित ०" गाधा [ दशवै० नि० गा० १८४ पत्र १०१ १ अघेतं ति खं २१ । अधेयं ति खं १ पु २ ॥ २ त खं १ ॥ पु १ पु २ वृ० दी ० ॥ ५ गहात खं १ ॥ ६ पदासुखं १ ॥ Jain Education International ३ पाते हि खं २ पु १ ॥ ४ संजमित्ता सं १ खं २ For Private & Personal Use Only *-*-*-*-**०*-: www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy