________________
पढमो
णिज्जुत्तिचुणिजुयं सूयगडंग
सुयक्खंधो
सुत्र
१० समाहि अज्झयणं
॥२२६॥
Xoxoxoxooooooo
| तथा उत्तरा० अ० २८ गा०३.] । जेण केणइ फासुगेणं लाढेतीति लाढः, सुत्त-ऽत्थ-तदुभयेहिं विचित्तेहिं किसे वि देहे |
अपरितंते लाढेत्ति । आयतुले पयासु ति, प्रजायन्त इति प्रजाः पृथिव्यादयः, तासु यथाऽऽत्मनि तथा प्रयतितव्यम् , न | हिंसितव्या इत्यर्थः, आत्मतुल्या इति "जध मम ण पियं दुक्खं०” [अनुयो० पत्र २५६ दशवै. नि. गा० १५५] । एवं मुसाबादे वि जधा मम अब्भाइक्खिजंतस्स अप्पियं एवमन्यस्यापि । एवमन्येष्वपि आश्रवद्वारेषु आत्मतुल्यत्वं विभाषितव्यम् । आयं ण कुजा इह जीवितट्ठी, आयो नाम आगमः, तं आई न इहलोकजीवितस्यार्थे कुर्यात् , अण्ण-पाण-वत्थसयण पूया-सक्कारहेतुं वा । चयं ण कुजा, चयं णाम सन्निचयं न कुर्याद् , अन्यत्र धर्मोपकरणं शेष आहारादिवस्तुसञ्चयः सर्वः प्रतिषिध्यते, हिरण्य-धान्यादिसञ्चयोऽपि प्रतिषिध्यते येनानागते काले जीविका स्यादिति, तं प्रतीत्य भावसञ्चयो भवति, कर्मसञ्चय इत्यर्थः, तेण चयं ण कुज्जा सुतवस्सी भिक्खू ॥ ३ ॥ किश्च
४७५. सविं दियणिबुडे पयासु, चरे मुणी सव्वतो विप्पमुके।
पासाहि पाणे य पुढो विसपणे, दुक्खेण अद्दे परितप्पमाणे ॥४॥ ४७५. सबिदियणिव्वुडे पयासु० वृत्तम् । सर्वेन्द्रियनिवृतो जितेन्द्रिय इत्यर्थः । प्रजायन्त इति प्रजाः स्त्रियः, तासु हि पंचलक्खणा विषया विद्यन्ते । शब्दास्तावत्-"कलानि वाक्यानि विलासिनीनाम्” १, रूपेऽपि-"गता निशा
१ दियऽभिनिव्वु खं २ पु १ पु २ वृ० दी० ॥ २ वि सत्ते, दुक्खेण अट्टे खं १ खं २ पु १ पु २ वृ० दी । विसंते, दुक्खट्टितऽट्टे चूपा० ॥ ३ परिपच्चमाणे ख १ ख २ पु १ पु २ वृ० दी.॥ ४"कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥१॥" इतिरूपः पूर्णः श्लोकः वृत्ती॥
X॥ २२६॥
Jain Educat
onal
For Private
Personal Use Only
www.jainelibrary.org.