SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ साच्यवलोकितानि स्मितानि वाक्यानि च सुन्दरीणाम् ।” २, रसा अपि चुम्बनादयः ३, यत्र रसस्तत्र गन्धोऽपि विद्यते ४, स्पर्शाः सम्बाधन-कुचोरु-वदनसंसर्गादयः ५ इत्यतः सव्वेंदियणिव्बुडे पयासु । सबतो विप्रमुक्त इति चरेत्, सर्वासमाधिविप्रमुक्तः सर्वबन्धनविप्रमुक्तः । किञ्च स एवं विप्रमुक्तबन्धनः पासाहि पाणे य पुढो णाम पृथक् पृथक्, अथवा पुढो त्ति बहुगे पाणे, विविहेहिं दुक्खेहिं सण्णा विसण्णे । "विसंते" वा, विसंतीति प्रविशन्ति संसारं नरगपरलोगं च । अधवा अयमाजवजवीभावो जायत एव अट्ठविहकर्मोदयदुःखेन अड्डे त्ति आर्त्तः । अधवा "दुक्खट्टिता अट्टे" त्ति आर्त्तध्यानोपगतः । मनो-वाक्- कायैः परितप्यमानान् ॥ ४ ॥ ४७६. ऐतेसु बाले तु पकुव्वमाणे, आवहती कम्महि पावहिं । अतिवाततो कीरति पावकम्मं, णिउंजैमाणे तु करेति कम्मं ॥ ५॥ ४७६. एतेसु बाले तु पकुवमाणे० वृत्तम् । एतेष्विति जे ते पुढो विसन्ना सत्ता ये प्रकुर्वन्ते हिंसादीनि एतेष्वेव आवर्त्यते कर्मणि ( भिः ) पापकैः । पठ्यते च - " एवं [तु] बाले" एवमित्यवधारणे, एवं हि बालः चौर्य-पारदारिकादीनि इहैव हस्तादिच्छेदान् बन्ध-वधादीँश्च प्राप्नोति । एवं तु एवमनेन सामान्यतोदृष्टेनानुमानेन यथा इह हिंसा ऽनृत-चौर्या -ब्रह्मपरिग्रहादीन् प्रकुर्वन् दोषान् प्राप्नोति एवमेव परत्रापि नरकादिसु दुःखानि प्राप्नोति इत्यतः आउद्धृति । आउट्टती नाम निवर्त्तते । वक्तारोऽपि च भवन्ति - "आउट्टसमा उँडो समाउत्तिसु तु" । इदाणिं बाला हि दृष्टापायाः प्रायसो निवर्त्तन्ते, अपायो२ य खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आउट्टती चूपा० वृपा० ॥ ४ कम्मसु पावरसु ५ णिउजमाणे खं १ ॥ ६ वि खं १ खं २५१ ॥ ७° उट्टो सो तु वा० मो० ॥ १ एवं तु वाले चूपा० नृपा० ॥ १ २१ पु २ वृ० दी० ॥ Jain Education tional For Private & Personal Use Only BXXXXX X X X X X X Swainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy