SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४६५. अणिस्सिओ उरालेहिं अपमत्तो परिव्वए। चरियाए अप्पमत्तो पुट्ठो सम्माधियासए ॥ ३१॥ ४६५. अणिस्सिओ० सिलोगो । अणिस्सिए उरालेहि, उराला नाम उदाराः शोभना इत्यर्थः, तेषु चक्रवर्त्यादीनां सम्बन्धिषु शब्दादिषु कामभोगेषु अन्यैश्वर्य-वस्त्रा-ऽऽभरण-गीत-गान्धर्व-यान-वाहनादिषु इह च परलोके चानिःसृतो अपमत्तो परिव्वए, अन्येषु वाऽऽहारादिषु । चरियाए अप्पमत्तो, चरिया भिक्खुचरिया तस्यामप्रमत्तः स्यात् । यदि नाम तस्यामप्रमत्तः परीषहोपसर्गः स्पृश्येत ततो सम्माधियासए ॥ ३१ ॥ ४६६. हम्ममाणो ण कुप्पेज वुच्चमाणो ण संजले। सुमणो अहियासेज ण य कोलाहलं करे ॥ ३२॥ ४६६. हम्ममाणो ण कुप्पेज. सिलोगो । [हम्ममाणो लट्ठीमादीहिं ण कुप्पेज्जा.........] वुच्चमाणो नाम असुस्सूसमाणो निंदिजमाणो वा णिब्भच्छिज्जमाणो वा ण संजलेदवि न क्रोध-मानाभ्यामिन्धनेनेवाग्निः संजले । तं पुण सुमणो अहियासेजा, सुमणो णाम राग-दोसरहितो। ण य कोलाहल करे, ण उकुट्टिबोलं वा करेज रायसंसारियं वा ॥ ३२ ॥ किञ्च १ अणुस्सुओ उरालेसु जयमाणो परिव्वते । चरियाए अप्पमत्तो पुट्ठो तत्थऽहियासते ॥ ख १ खं २ पु १ पु २ वृ० दी। अणिस्सिओ वृपा०॥ Jain Education n ational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy