SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं xसुयक्खंधो ९ धम्मज्झयणं ॥२२१॥ नाम सुखस्पर्शाः। तद्यथा-को फासुगपाणएण पादेहिं पक्खालिज्जमाणेहिं दोसो ?, तहा दंतपक्खालणे उबट्टणे, एवं लोगे अवण्णो न भवति । अहवा सुख इति संयमः, संयमानुरूपा हि तत्रोपसगी भवन्ति, मा नवरि त्रिविधेनापि करणेन सातिज्जतु तेण को आहाकम्मे दोसो ?, ण वाऽसरीरो धम्मो भवति, तेण शरीरसंधारणत्थं उपाहण-सन्निधिमादिसु को दोसो ? । उक्तं हि-"अप्पेण बहुमेसेज्जा, एतं पंडितलक्खणं ।" [ ] संपयं हि अप्पाइं संघतणाई धितिओ य, तेण एवमादिसु सुरूवेसु उवसग्गेसु पडिवुज्झेज ते विद, पडिबुझेज णाम जाणेजा, जाणित्ता ण संसगिंग कुजा, यदाऽपि नाम स्याद् यदृच्छया तैः संसग्गी तदाऽपि एवमादिसुहरूवे उवसग्गे पडिबुझेज ते विद्, पडिबुझिउं णो सद्दहेज, यथाशक्तितश्चाभिहन्यात् ॥ २९ ॥ किञ्च-भिक्खादिनिमित्तं च गृहपतिमनुप्रविश्य न तत्र ४६४. नऽनत्थ अंतरायेण परगेहे ण णिसीयए। गाम-कुमारियं किडं णातिवेलं हसे मुणी ॥३०॥ ४६४. नऽनत्थ अंतरायेण सिलोगो । अंतरागं जराए अभिभूतो वाहितो तपस्वी इत्यादि । गामकुमारियं किडं, प्रामधर्मक्रीडा कुमारक्रीडा वा गाम-कोमारियं किहुं । तत्र प्रामक्रीडा हास्य-कन्दर्प-हस्तस्पर्शना-ऽऽलिङ्गनादि, ताभिः सार्धं एवं | वा स्त्रीभिः क्रीडते इति, पुम्भिरपि सार्द्धम् । कुमारकानां क्रीडा कुमारक्रीडा वट्टतेंदुग-अदोलिगादि, तं तु खुडगेहिं सार्द्ध गिहत्थकप्पट्ठएहिं वा महंतेहिं वा सव्वकेली न कातव्वा । न चातीत्य वेलां हसे मुणी, वेला मेरा सीमा मजाय त्ति वा एगहुँ, नातीत्य मर्यादां हसे मुणी, "जीवे णं भंते ! हसमाणो वा उस्सु[य]माणो वा कइ कम्मपगडीओ बंधइ ?, गोयमा! सत्तविहबंधए वा अविबंधए वा" [भग० श. ५ उ०४ सू०१८६ पत्र २१७-२]। इह हसतां संपाइमवायुवधो ॥ ३०॥ किश्च ॥ २२१ ॥ Jain Educati o nal For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy